Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 26:51 - सत्यवेदः। Sanskrit NT in Devanagari

51 ततो यीशोः सङ्गिनामेकः करं प्रसार्य्य कोषादसिं बहिष्कृत्य महायाजकस्य दासमेकमाहत्य तस्य कर्णं चिच्छेद।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 ততো যীশোঃ সঙ্গিনামেকঃ কৰং প্ৰসাৰ্য্য কোষাদসিং বহিষ্কৃত্য মহাযাজকস্য দাসমেকমাহত্য তস্য কৰ্ণং চিচ্ছেদ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 ততো যীশোঃ সঙ্গিনামেকঃ করং প্রসার্য্য কোষাদসিং বহিষ্কৃত্য মহাযাজকস্য দাসমেকমাহত্য তস্য কর্ণং চিচ্ছেদ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 တတော ယီၑေား သင်္ဂိနာမေကး ကရံ ပြသာရျျ ကောၐာဒသိံ ဗဟိၐ္ကၖတျ မဟာယာဇကသျ ဒါသမေကမာဟတျ တသျ ကရ္ဏံ စိစ္ဆေဒ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 tatO yIzOH sagginAmEkaH karaM prasAryya kOSAdasiM bahiSkRtya mahAyAjakasya dAsamEkamAhatya tasya karNaM cicchEda|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

51 તતો યીશોઃ સઙ્ગિનામેકઃ કરં પ્રસાર્ય્ય કોષાદસિં બહિષ્કૃત્ય મહાયાજકસ્ય દાસમેકમાહત્ય તસ્ય કર્ણં ચિચ્છેદ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

51 tato yIzoH saGginAmekaH karaM prasAryya koSAdasiM bahiSkRtya mahAyAjakasya dAsamekamAhatya tasya karNaM ciccheda|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:51
8 अन्तरसन्दर्भाः  

ततः पितर उदितवान्, यद्यपि त्वया समं मर्त्तव्यं, तथापि कदापि त्वां न नाङ्गीकरिष्यामि; तथैव सर्व्वे शिष्याश्चोचुः।


ततस्तस्य पार्श्वस्थानां लोकानामेकः खङ्गं निष्कोषयन् महायाजकस्य दासमेकं प्रहृत्य तस्य कर्णं चिच्छेद।


किन्तु स मुखं परावर्त्य तान् तर्जयित्वा गदितवान् युष्माकं मनोभावः कः, इति यूयं न जानीथ।


यीशुः प्रत्यवदत् मम राज्यम् एतज्जगत्सम्बन्धीयं न भवति यदि मम राज्यं जगत्सम्बन्धीयम् अभविष्यत् तर्हि यिहूदीयानां हस्तेषु यथा समर्पितो नाभवं तदर्थं मम सेवका अयोत्स्यन् किन्तु मम राज्यम् ऐहिकं न।


अस्माकं युद्धास्त्राणि च न शारीरिकानि किन्त्वीश्वरेण दुर्गभञ्जनाय प्रबलानि भवन्ति,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्