ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 21:26 - सत्यवेदः। Sanskrit NT in Devanagari

भूभौ भाविघटनां चिन्तयित्वा मनुजा भियामृतकल्पा भविष्यन्ति, यतो व्योममण्डले तेजस्विनो दोलायमाना भविष्यन्ति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ভূভৌ ভাৱিঘটনাং চিন্তযিৎৱা মনুজা ভিযামৃতকল্পা ভৱিষ্যন্তি, যতো ৱ্যোমমণ্ডলে তেজস্ৱিনো দোলাযমানা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ভূভৌ ভাৱিঘটনাং চিন্তযিৎৱা মনুজা ভিযামৃতকল্পা ভৱিষ্যন্তি, যতো ৱ্যোমমণ্ডলে তেজস্ৱিনো দোলাযমানা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဘူဘော် ဘာဝိဃဋနာံ စိန္တယိတွာ မနုဇာ ဘိယာမၖတကလ္ပာ ဘဝိၐျန္တိ, ယတော ဝျောမမဏ္ဍလေ တေဇသွိနော ဒေါလာယမာနာ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

bhUbhau bhAvighaTanAM cintayitvA manujA bhiyAmRtakalpA bhaviSyanti, yatO vyOmamaNPalE tEjasvinO dOlAyamAnA bhaviSyanti|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ભૂભૌ ભાવિઘટનાં ચિન્તયિત્વા મનુજા ભિયામૃતકલ્પા ભવિષ્યન્તિ, યતો વ્યોમમણ્ડલે તેજસ્વિનો દોલાયમાના ભવિષ્યન્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

bhUbhau bhAvighaTanAM cintayitvA manujA bhiyAmRtakalpA bhaviSyanti, yato vyomamaNDale tejasvino dolAyamAnA bhaviSyanti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 21:26
10 अन्तरसन्दर्भाः  

अपरं तस्य क्लेशसमयस्याव्यवहितपरत्र सूर्य्यस्य तेजो लोप्स्यते, चन्द्रमा ज्योस्नां न करिष्यति, नभसो नक्षत्राणि पतिष्यन्ति, गगणीया ग्रहाश्च विचलिष्यन्ति।


नभःस्थानि नक्षत्राणि पतिष्यन्ति, व्योममण्डलस्था ग्रहाश्च विचलिष्यन्ति।


सूर्य्यचन्द्रनक्षत्रेषु लक्षणादि भविष्यन्ति, भुवि सर्व्वदेशीयानां दुःखं चिन्ता च सिन्धौ वीचीनां तर्जनं गर्जनञ्च भविष्यन्ति।


तदा पराक्रमेणा महातेजसा च मेघारूढं मनुष्यपुत्रम् आयान्तं द्रक्ष्यन्ति।