यतो युष्माभिर्यद् यद् वक्तव्यं तत् तस्मिन् समयएव पवित्र आत्मा युष्मान् शिक्षयिष्यति।
लूका 21:15 - सत्यवेदः। Sanskrit NT in Devanagari विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱিপক্ষা যস্মাৎ কিমপ্যুত্তৰম্ আপত্তিঞ্চ কৰ্ত্তুং ন শক্ষ্যন্তি তাদৃশং ৱাক্পটুৎৱং জ্ঞানঞ্চ যুষ্মভ্যং দাস্যামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱিপক্ষা যস্মাৎ কিমপ্যুত্তরম্ আপত্তিঞ্চ কর্ত্তুং ন শক্ষ্যন্তি তাদৃশং ৱাক্পটুৎৱং জ্ঞানঞ্চ যুষ্মভ্যং দাস্যামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝိပက္ၐာ ယသ္မာတ် ကိမပျုတ္တရမ် အာပတ္တိဉ္စ ကရ္တ္တုံ န ၑက္ၐျန္တိ တာဒၖၑံ ဝါက္ပဋုတွံ ဇ္ဉာနဉ္စ ယုၐ္မဘျံ ဒါသျာမိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script vipakSA yasmAt kimapyuttaram Apattinjca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jnjAnanjca yuSmabhyaM dAsyAmi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વિપક્ષા યસ્માત્ કિમપ્યુત્તરમ્ આપત્તિઞ્ચ કર્ત્તું ન શક્ષ્યન્તિ તાદૃશં વાક્પટુત્વં જ્ઞાનઞ્ચ યુષ્મભ્યં દાસ્યામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vipakSA yasmAt kimapyuttaram ApattiJca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jJAnaJca yuSmabhyaM dAsyAmi| |
यतो युष्माभिर्यद् यद् वक्तव्यं तत् तस्मिन् समयएव पवित्र आत्मा युष्मान् शिक्षयिष्यति।
किञ्च यूयं पित्रा मात्रा भ्रात्रा बन्धुना ज्ञात्या कुटुम्बेन च परकरेषु समर्पयिष्यध्वे; ततस्ते युष्माकं कञ्चन कञ्चन घातयिष्यन्ति।
तस्मात् सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त आत्मा यथा वाचितवान् तदनुसारेणान्यदेशीयानां भाषा उक्तवन्तः।
पौलेन न्यायस्य परिमितभोगस्य चरमविचारस्य च कथायां कथितायां सत्यां फीलिक्षः कम्पमानः सन् व्याहरद् इदानीं याहि, अहम् अवकाशं प्राप्य त्वाम् आहूस्यामि।
तत आग्रिप्पः पौलम् अभिहितवान् त्वं प्रवृत्तिं जनयित्वा प्रायेण मामपि ख्रीष्टीयं करोषि।
किन्तु स्तिफानो ज्ञानेन पवित्रेणात्मना च ईदृशीं कथां कथितवान् यस्यास्ते आपत्तिं कर्त्तुं नाशक्नुवन्।
अहञ्च यस्य सुसंवादस्य शृङ्खलबद्धः प्रचारकदूतोऽस्मि तम् उपयुक्तेनोत्साहेन प्रचारयितुं यथा शक्नुयां
युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।