तदा किमुत्तरं वक्तव्यम् एतत् न चिन्तयिष्याम इति मनःसु निश्चितनुत।
তদা কিমুত্তৰং ৱক্তৱ্যম্ এতৎ ন চিন্তযিষ্যাম ইতি মনঃসু নিশ্চিতনুত|
তদা কিমুত্তরং ৱক্তৱ্যম্ এতৎ ন চিন্তযিষ্যাম ইতি মনঃসু নিশ্চিতনুত|
တဒါ ကိမုတ္တရံ ဝက္တဝျမ် ဧတတ် န စိန္တယိၐျာမ ဣတိ မနးသု နိၑ္စိတနုတ၊
tadA kimuttaraM vaktavyam Etat na cintayiSyAma iti manaHsu nizcitanuta|
તદા કિમુત્તરં વક્તવ્યમ્ એતત્ ન ચિન્તયિષ્યામ ઇતિ મનઃસુ નિશ્ચિતનુત|
tadA kimuttaraM vaktavyam etat na cintayiSyAma iti manaHsu nizcitanuta|
किन्तु यदा ते युष्मान् धृत्वा समर्पयिष्यन्ति तदा यूयं यद्यद् उत्तरं दास्यथ, तदग्र तस्य विवेचनं मा कुरुत तदर्थं किञ्चिदपि मा चिन्तयत च, तदानीं युष्माकं मनःसु यद्यद् वाक्यम् उपस्थापयिष्यते तदेव वदिष्यथ, यतो यूयं न तद्वक्तारः किन्तु पवित्र आत्मा तस्य वक्ता।