Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 13:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 किन्तु यदा ते युष्मान् धृत्वा समर्पयिष्यन्ति तदा यूयं यद्यद् उत्तरं दास्यथ, तदग्र तस्य विवेचनं मा कुरुत तदर्थं किञ्चिदपि मा चिन्तयत च, तदानीं युष्माकं मनःसु यद्यद् वाक्यम् उपस्थापयिष्यते तदेव वदिष्यथ, यतो यूयं न तद्वक्तारः किन्तु पवित्र आत्मा तस्य वक्ता।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 কিন্তু যদা তে যুষ্মান্ ধৃৎৱা সমৰ্পযিষ্যন্তি তদা যূযং যদ্যদ্ উত্তৰং দাস্যথ, তদগ্ৰ তস্য ৱিৱেচনং মা কুৰুত তদৰ্থং কিঞ্চিদপি মা চিন্তযত চ, তদানীং যুষ্মাকং মনঃসু যদ্যদ্ ৱাক্যম্ উপস্থাপযিষ্যতে তদেৱ ৱদিষ্যথ, যতো যূযং ন তদ্ৱক্তাৰঃ কিন্তু পৱিত্ৰ আত্মা তস্য ৱক্তা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 কিন্তু যদা তে যুষ্মান্ ধৃৎৱা সমর্পযিষ্যন্তি তদা যূযং যদ্যদ্ উত্তরং দাস্যথ, তদগ্র তস্য ৱিৱেচনং মা কুরুত তদর্থং কিঞ্চিদপি মা চিন্তযত চ, তদানীং যুষ্মাকং মনঃসু যদ্যদ্ ৱাক্যম্ উপস্থাপযিষ্যতে তদেৱ ৱদিষ্যথ, যতো যূযং ন তদ্ৱক্তারঃ কিন্তু পৱিত্র আত্মা তস্য ৱক্তা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ကိန္တု ယဒါ တေ ယုၐ္မာန် ဓၖတွာ သမရ္ပယိၐျန္တိ တဒါ ယူယံ ယဒျဒ် ဥတ္တရံ ဒါသျထ, တဒဂြ တသျ ဝိဝေစနံ မာ ကုရုတ တဒရ္ထံ ကိဉ္စိဒပိ မာ စိန္တယတ စ, တဒါနီံ ယုၐ္မာကံ မနးသု ယဒျဒ် ဝါကျမ် ဥပသ္ထာပယိၐျတေ တဒေဝ ဝဒိၐျထ, ယတော ယူယံ န တဒွက္တာရး ကိန္တု ပဝိတြ အာတ္မာ တသျ ဝက္တာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 kintu yadA tE yuSmAn dhRtvA samarpayiSyanti tadA yUyaM yadyad uttaraM dAsyatha, tadagra tasya vivEcanaM mA kuruta tadarthaM kinjcidapi mA cintayata ca, tadAnIM yuSmAkaM manaHsu yadyad vAkyam upasthApayiSyatE tadEva vadiSyatha, yatO yUyaM na tadvaktAraH kintu pavitra AtmA tasya vaktA|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 કિન્તુ યદા તે યુષ્માન્ ધૃત્વા સમર્પયિષ્યન્તિ તદા યૂયં યદ્યદ્ ઉત્તરં દાસ્યથ, તદગ્ર તસ્ય વિવેચનં મા કુરુત તદર્થં કિઞ્ચિદપિ મા ચિન્તયત ચ, તદાનીં યુષ્માકં મનઃસુ યદ્યદ્ વાક્યમ્ ઉપસ્થાપયિષ્યતે તદેવ વદિષ્યથ, યતો યૂયં ન તદ્વક્તારઃ કિન્તુ પવિત્ર આત્મા તસ્ય વક્તા|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:11
25 अन्तरसन्दर्भाः  

नृभ्यः सावधाना भवत; यतस्तै र्यूयं राजसंसदि समर्पिष्यध्वे तेषां भजनगेहे प्रहारिष्यध्वे।


तदा भ्राता भ्रातरं पिता पुत्रं घातनार्थं परहस्तेषु समर्पयिष्यते, तथा पत्यानि मातापित्रो र्विपक्षतया तौ घातयिष्यन्ति।


किन्तु यूयम् आत्मार्थे सावधानास्तिष्ठत, यतो लोका राजसभायां युष्मान् समर्पयिष्यन्ति, तथा भजनगृहे प्रहरिष्यन्ति; यूयं मदर्थे देशाधिपान् भूपांश्च प्रति साक्ष्यदानाय तेषां सम्मुखे उपस्थापयिष्यध्वे।


किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च।


तदा योहन् प्रत्यवोचद् ईश्वरेण न दत्ते कोपि मनुजः किमपि प्राप्तुं न शक्नोति।


तस्मात् सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त आत्मा यथा वाचितवान् तदनुसारेणान्यदेशीयानां भाषा उक्तवन्तः।


यं यीशुं यूयं परकरेषु समार्पयत ततो यं पीलातो मोचयितुम् एैच्छत् तथापि यूयं तस्य साक्षान् नाङ्गीकृतवन्त इब्राहीम इस्हाको याकूबश्चेश्वरोऽर्थाद् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरः स्वपुत्रस्य तस्य यीशो र्महिमानं प्राकाशयत्।


इत्थं प्रार्थनया यत्र स्थाने ते सभायाम् आसन् तत् स्थानं प्राकम्पत; ततः सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त ईश्वरस्य कथाम् अक्षोभेण प्राचारयन्।


किन्तु स्तिफानो ज्ञानेन पवित्रेणात्मना च ईदृशीं कथां कथितवान् यस्यास्ते आपत्तिं कर्त्तुं नाशक्नुवन्।


तदा महासभास्थाः सर्व्वे तं प्रति स्थिरां दृष्टिं कृत्वा स्वर्गदूतमुखसदृशं तस्य मुखम् अपश्यन्।


किन्तु स्तिफानः पवित्रेणात्मना पूर्णो भूत्वा गगणं प्रति स्थिरदृष्टिं कृत्वा ईश्वरस्य दक्षिणे दण्डायमानं यीशुञ्च विलोक्य कथितवान्;


तच्चास्माभि र्मानुषिकज्ञानस्य वाक्यानि शिक्षित्वा कथ्यत इति नहि किन्त्वात्मतो वाक्यानि शिक्षित्वात्मिकै र्वाक्यैरात्मिकं भावं प्रकाशयद्भिः कथ्यते।


पूर्व्वयुगेषु मानवसन्तानास्तं ज्ञापिता नासन् किन्त्वधुना स भावस्तस्य पवित्रान् प्रेरितान् भविष्यद्वादिनश्च प्रत्यात्मना प्रकाशितोऽभवत्;


युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।


ततस्तै र्विषयैस्ते यन्न स्वान् किन्त्वस्मान् उपकुर्व्वन्त्येतत् तेषां निकटे प्राकाश्यत। यांश्च तान् विषयान् दिव्यदूता अप्यवनतशिरसो निरीक्षितुम् अभिलषन्ति ते विषयाः साम्प्रतं स्वर्गात् प्रेषितस्य पवित्रस्यात्मनः सहाय्याद् युष्मत्समीपे सुसंवादप्रचारयितृभिः प्राकाश्यन्त।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्