तर्हि यूयं किं द्रष्टुं बहिरगमत, किमेकं भविष्यद्वादिनं? तदेव सत्यं। युष्मानहं वदामि, स भविष्यद्वादिनोपि महान्;
लूका 20:6 - सत्यवेदः। Sanskrit NT in Devanagari यदि मनुष्यस्येति वदामस्तर्हि सर्व्वे लोका अस्मान् पाषाणै र्हनिष्यन्ति यतो योहन् भविष्यद्वादीति सर्व्वे दृढं जानन्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদি মনুষ্যস্যেতি ৱদামস্তৰ্হি সৰ্ৱ্ৱে লোকা অস্মান্ পাষাণৈ ৰ্হনিষ্যন্তি যতো যোহন্ ভৱিষ্যদ্ৱাদীতি সৰ্ৱ্ৱে দৃঢং জানন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদি মনুষ্যস্যেতি ৱদামস্তর্হি সর্ৱ্ৱে লোকা অস্মান্ পাষাণৈ র্হনিষ্যন্তি যতো যোহন্ ভৱিষ্যদ্ৱাদীতি সর্ৱ্ৱে দৃঢং জানন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒိ မနုၐျသျေတိ ဝဒါမသ္တရှိ သရွွေ လောကာ အသ္မာန် ပါၐာဏဲ ရှနိၐျန္တိ ယတော ယောဟန် ဘဝိၐျဒွါဒီတိ သရွွေ ဒၖဎံ ဇာနန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yadi manuSyasyEti vadAmastarhi sarvvE lOkA asmAn pASANai rhaniSyanti yatO yOhan bhaviSyadvAdIti sarvvE dRPhaM jAnanti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદિ મનુષ્યસ્યેતિ વદામસ્તર્હિ સર્વ્વે લોકા અસ્માન્ પાષાણૈ ર્હનિષ્યન્તિ યતો યોહન્ ભવિષ્યદ્વાદીતિ સર્વ્વે દૃઢં જાનન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yadi manuSyasyeti vadAmastarhi sarvve lokA asmAn pASANai rhaniSyanti yato yohan bhaviSyadvAdIti sarvve dRDhaM jAnanti| |
तर्हि यूयं किं द्रष्टुं बहिरगमत, किमेकं भविष्यद्वादिनं? तदेव सत्यं। युष्मानहं वदामि, स भविष्यद्वादिनोपि महान्;
तस्मात् नृपतिस्तं हन्तुमिच्छन्नपि लोकेभ्यो विभयाञ्चकार; यतः सर्व्वे योहनं भविष्यद्वादिनं मेनिरे।
मनुष्यस्येति वक्तुमपि लोकेभ्यो बिभीमः, यतः सर्व्वैरपि योहन् भविष्यद्वादीति ज्ञायते।
तदानीं स तानुद्दिश्य तां दृष्टान्तकथां कथितवान्, त इत्थं बुद्व्वा तं धर्त्तामुद्यताः, किन्तु लोकेभ्यो बिभ्युः, तदनन्तरं ते तं विहाय वव्रजुः।
अतो हे बालक त्वन्तु सर्व्वेभ्यः श्रेष्ठ एव यः। तस्यैव भाविवादीति प्रविख्यातो भविष्यसि। अस्माकं चरणान् क्षेमे मार्गे चालयितुं सदा। एवं ध्वान्तेऽर्थतो मृत्योश्छायायां ये तु मानवाः।
ततस्ते मिथो विविच्य जगदुः, यदीश्वरस्य वदामस्तर्हि तं कुतो न प्रत्यैत स इति वक्ष्यति।
किन्तु फिरूशिनो व्यवस्थापकाश्च तेन न मज्जिताः स्वान् प्रतीश्वरस्योपदेशं निष्फलम् अकुर्व्वन्।
ततो बहवो लोकास्तत्समीपम् आगत्य व्याहरन् योहन् किमप्याश्चर्य्यं कर्म्म नाकरोत् किन्त्वस्मिन् मनुष्ये या यः कथा अकथयत् ताः सर्व्वाः सत्याः;
तदा मन्दिरस्य सेनापतिः पदातयश्च तत्र गत्वा चेल्लोकाः पाषाणान् निक्षिप्यास्मान् मारयन्तीति भिया विनत्याचारं तान् आनयन्।