Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 12:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 तदानीं स तानुद्दिश्य तां दृष्टान्तकथां कथितवान्, त इत्थं बुद्व्वा तं धर्त्तामुद्यताः, किन्तु लोकेभ्यो बिभ्युः, तदनन्तरं ते तं विहाय वव्रजुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদানীং স তানুদ্দিশ্য তাং দৃষ্টান্তকথাং কথিতৱান্, ত ইত্থং বুদ্ৱ্ৱা তং ধৰ্ত্তামুদ্যতাঃ, কিন্তু লোকেভ্যো বিভ্যুঃ, তদনন্তৰং তে তং ৱিহায ৱৱ্ৰজুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদানীং স তানুদ্দিশ্য তাং দৃষ্টান্তকথাং কথিতৱান্, ত ইত্থং বুদ্ৱ্ৱা তং ধর্ত্তামুদ্যতাঃ, কিন্তু লোকেভ্যো বিভ্যুঃ, তদনন্তরং তে তং ৱিহায ৱৱ্রজুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒါနီံ သ တာနုဒ္ဒိၑျ တာံ ဒၖၐ္ဋာန္တကထာံ ကထိတဝါန်, တ ဣတ္ထံ ဗုဒွွာ တံ ဓရ္တ္တာမုဒျတား, ကိန္တု လောကေဘျော ဗိဘျုး, တဒနန္တရံ တေ တံ ဝိဟာယ ဝဝြဇုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tadAnIM sa tAnuddizya tAM dRSTAntakathAM kathitavAn, ta itthaM budvvA taM dharttAmudyatAH, kintu lOkEbhyO bibhyuH, tadanantaraM tE taM vihAya vavrajuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તદાનીં સ તાનુદ્દિશ્ય તાં દૃષ્ટાન્તકથાં કથિતવાન્, ત ઇત્થં બુદ્વ્વા તં ધર્ત્તામુદ્યતાઃ, કિન્તુ લોકેભ્યો બિભ્યુઃ, તદનન્તરં તે તં વિહાય વવ્રજુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:12
13 अन्तरसन्दर्भाः  

मनुष्यस्येति वक्तुमपि लोकेभ्यो बिभीमः, यतः सर्व्वैरपि योहन् भविष्यद्वादीति ज्ञायते।


इति वाक्यं निशम्य ते विस्मयं विज्ञाय तं विहाय चलितवन्तः।


इमां वाणीं श्रुत्वाध्यापकाः प्रधानयाजकाश्च तं यथा नाशयितुं शक्नुवन्ति तथोेपायं मृगयामासुः, किन्तु तस्योपदेशात् सर्व्वे लोका विस्मयं गता अतस्ते तस्माद् बिभ्युः।


मानवाद् अभवदिति चेद् वदामस्तर्हि लोकेभ्यो भयमस्ति यतो हेतोः सर्व्वे योहनं सत्यं भविष्यद्वादिनं मन्यन्ते।


सोस्माकं विरुद्धं दृष्टान्तमिमं कथितवान् इति ज्ञात्वा प्रधानयाजका अध्यापकाश्च तदैव तं धर्तुं ववाञ्छुः किन्तु लोकेभ्यो बिभ्युः।


यदि मनुष्यस्येति वदामस्तर्हि सर्व्वे लोका अस्मान् पाषाणै र्हनिष्यन्ति यतो योहन् भविष्यद्वादीति सर्व्वे दृढं जानन्ति।


तदा यिरूशालम् निवासिनः कतिपयजना अकथयन् इमे यं हन्तुं चेष्टन्ते स एवायं किं न?


तस्माद् यिहूदीयास्तं धर्त्तुम् उद्यतास्तथापि कोपि तस्य गात्रे हस्तं नार्पयद् यतो हेतोस्तदा तस्य समयो नोपतिष्ठति।


कतिपयलोकास्तं धर्त्तुम् ऐच्छन् तथापि तद्वपुषि कोपि हस्तं नार्पयत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्