अपरञ्च तस्मिन् काले राज्यस्य सर्व्वेषां लोकानां नामानि लेखयितुम् अगस्तकैसर आज्ञापयामास।
लूका 2:5 - सत्यवेदः। Sanskrit NT in Devanagari यिहूदाप्रदेशस्य बैत्लेहमाख्यं दायूद्नगरं जगाम। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যিহূদাপ্ৰদেশস্য বৈৎলেহমাখ্যং দাযূদ্নগৰং জগাম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যিহূদাপ্রদেশস্য বৈৎলেহমাখ্যং দাযূদ্নগরং জগাম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယိဟူဒါပြဒေၑသျ ဗဲတ္လေဟမာချံ ဒါယူဒ္နဂရံ ဇဂါမ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yihUdApradEzasya baitlEhamAkhyaM dAyUdnagaraM jagAma| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યિહૂદાપ્રદેશસ્ય બૈત્લેહમાખ્યં દાયૂદ્નગરં જગામ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yihUdApradezasya baitlehamAkhyaM dAyUdnagaraM jagAma| |
अपरञ्च तस्मिन् काले राज्यस्य सर्व्वेषां लोकानां नामानि लेखयितुम् अगस्तकैसर आज्ञापयामास।
तदानीं यूषफ् नाम लेखितुं वाग्दत्तया स्वभार्य्यया गर्ब्भवत्या मरियमा सह स्वयं दायूदः सजातिवंश इति कारणाद् गालील्प्रदेशस्य नासरत्नगराद्