स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः।
लूका 2:4 - सत्यवेदः। Sanskrit NT in Devanagari तदानीं यूषफ् नाम लेखितुं वाग्दत्तया स्वभार्य्यया गर्ब्भवत्या मरियमा सह स्वयं दायूदः सजातिवंश इति कारणाद् गालील्प्रदेशस्य नासरत्नगराद् अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং যূষফ্ নাম লেখিতুং ৱাগ্দত্তযা স্ৱভাৰ্য্যযা গৰ্ব্ভৱত্যা মৰিযমা সহ স্ৱযং দাযূদঃ সজাতিৱংশ ইতি কাৰণাদ্ গালীল্প্ৰদেশস্য নাসৰত্নগৰাদ্ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং যূষফ্ নাম লেখিতুং ৱাগ্দত্তযা স্ৱভার্য্যযা গর্ব্ভৱত্যা মরিযমা সহ স্ৱযং দাযূদঃ সজাতিৱংশ ইতি কারণাদ্ গালীল্প্রদেশস্য নাসরত্নগরাদ্ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ ယူၐဖ် နာမ လေခိတုံ ဝါဂ္ဒတ္တယာ သွဘာရျျယာ ဂရ္ဗ္ဘဝတျာ မရိယမာ သဟ သွယံ ဒါယူဒး သဇာတိဝံၑ ဣတိ ကာရဏာဒ် ဂါလီလ္ပြဒေၑသျ နာသရတ္နဂရာဒ္ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM yUSaph nAma lEkhituM vAgdattayA svabhAryyayA garbbhavatyA mariyamA saha svayaM dAyUdaH sajAtivaMza iti kAraNAd gAlIlpradEzasya nAsaratnagarAd સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં યૂષફ્ નામ લેખિતું વાગ્દત્તયા સ્વભાર્ય્યયા ગર્બ્ભવત્યા મરિયમા સહ સ્વયં દાયૂદઃ સજાતિવંશ ઇતિ કારણાદ્ ગાલીલ્પ્રદેશસ્ય નાસરત્નગરાદ્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM yUSaph nAma lekhituM vAgdattayA svabhAryyayA garbbhavatyA mariyamA saha svayaM dAyUdaH sajAtivaMza iti kAraNAd gAlIlpradezasya nAsaratnagarAd |
स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः।
अथ स स्वपालनस्थानं नासरत्पुरमेत्य विश्रामवारे स्वाचाराद् भजनगेहं प्रविश्य पठितुमुत्तस्थौ।
तदा निथनेल् कथितवान् नासरन्नगरात किं कश्चिदुत्तम उत्पन्तुं शक्नोति? ततः फिलिपो ऽवोचत् एत्य पश्य।
सोभिषिक्त्तो दायूदो वंशे दायूदो जन्मस्थाने बैत्लेहमि पत्तने जनिष्यते धर्म्मग्रन्थे किमित्थं लिखितं नास्ति?