लूका 2:1 - सत्यवेदः। Sanskrit NT in Devanagari अपरञ्च तस्मिन् काले राज्यस्य सर्व्वेषां लोकानां नामानि लेखयितुम् अगस्तकैसर आज्ञापयामास। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ তস্মিন্ কালে ৰাজ্যস্য সৰ্ৱ্ৱেষাং লোকানাং নামানি লেখযিতুম্ অগস্তকৈসৰ আজ্ঞাপযামাস| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ তস্মিন্ কালে রাজ্যস্য সর্ৱ্ৱেষাং লোকানাং নামানি লেখযিতুম্ অগস্তকৈসর আজ্ঞাপযামাস| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ တသ္မိန် ကာလေ ရာဇျသျ သရွွေၐာံ လောကာနာံ နာမာနိ လေခယိတုမ် အဂသ္တကဲသရ အာဇ္ဉာပယာမာသ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca tasmin kAlE rAjyasya sarvvESAM lOkAnAM nAmAni lEkhayitum agastakaisara AjnjApayAmAsa| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ તસ્મિન્ કાલે રાજ્યસ્ય સર્વ્વેષાં લોકાનાં નામાનિ લેખયિતુમ્ અગસ્તકૈસર આજ્ઞાપયામાસ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca tasmin kAle rAjyasya sarvveSAM lokAnAM nAmAni lekhayitum agastakaisara AjJApayAmAsa| |
अपरं सर्व्वदेशीयलोकान् प्रतिमाक्षी भवितुं राजस्य शुभसमाचारः सर्व्वजगति प्रचारिष्यते, एतादृशि सति युगान्त उपस्थास्यति।
अहं युष्मभ्यं यथार्थं कथयामि, जगतां मध्ये यत्र यत्र सुसंवादोयं प्रचारयिष्यते तत्र तत्र योषित एतस्याः स्मरणार्थं तत्कृतकर्म्मैतत् प्रचारयिष्यते।
अनन्तरं तिबिरियकैसरस्य राजत्वस्य पञ्चदशे वत्सरे सति यदा पन्तीयपीलातो यिहूदादेशाधिपति र्हेरोद् तु गालील्प्रदेशस्य राजा फिलिपनामा तस्य भ्राता तु यितूरियायास्त्राखोनीतियाप्रदेशस्य च राजासीत् लुषानीयनामा अविलीनीदेशस्य राजासीत्
आगाबनामा तेषामेक उत्थाय आत्मनः शिक्षया सर्व्वदेशे दुर्भिक्षं भविष्यतीति ज्ञापितवान्; ततः क्लौदियकैसरस्याधिकारे सति तत् प्रत्यक्षम् अभवत्।
कञ्चिदपराधं किञ्चन वधार्हं कर्म्म वा यद्यहम् अकरिष्यं तर्हि प्राणहननदण्डमपि भोक्तुम् उद्यतोऽभविष्यं, किन्तु ते मम समपवादं कुर्व्वन्ति स यदि कल्पितमात्रो भवति तर्हि तेषां करेषु मां समर्पयितुं कस्याप्यधिकारो नास्ति, कैसरस्य निकटे मम विचारो भवतु।
तदा पौलो महाराजस्य निकटे विचारितो भवितुं प्रार्थयत, तस्माद् यावत्कालं तं कैसरस्य समीपं प्रेषयितुं न शक्नोमि तावत्कालं तमत्र स्थापयितुम् आदिष्टवान्।
प्रथमतः सर्व्वस्मिन् जगति युष्माकं विश्वासस्य प्रकाशितत्वाद् अहं युष्माकं सर्व्वेषां निमित्तं यीशुख्रीष्टस्य नाम गृह्लन् ईश्वरस्य धन्यवादं करोमि।