लूका 18:38 - सत्यवेदः। Sanskrit NT in Devanagari हे दायूदः सन्तान यीशो मां दयस्व। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে দাযূদঃ সন্তান যীশো মাং দযস্ৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে দাযূদঃ সন্তান যীশো মাং দযস্ৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ဒါယူဒး သန္တာန ယီၑော မာံ ဒယသွ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE dAyUdaH santAna yIzO mAM dayasva| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે દાયૂદઃ સન્તાન યીશો માં દયસ્વ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he dAyUdaH santAna yIzo mAM dayasva| |
तदा तत्सीमातः काचित् किनानीया योषिद् आगत्य तमुच्चैरुवाच, हे प्रभो दायूदः सन्तान, ममैका दुहितास्ते सा भूतग्रस्ता सती महाक्लेशं प्राप्नोति मम दयस्व।
यदा प्रधानयाजका अध्यापकाश्च तेन कृतान्येतानि चित्रकर्म्माणि ददृशुः, जय जय दायूदः सन्तान, मन्दिरे बालकानाम् एतादृशम् उच्चध्वनिं शुश्रुवुश्च, तदा महाक्रुद्धा बभूवः,
अग्रगामिनः पश्चाद्गामिनश्च मनुजा उच्चैर्जय जय दायूदः सन्तानेति जगदुः परमेश्वरस्य नाम्ना य आयाति स धन्यः, सर्व्वोपरिस्थस्वर्गेपि जयति।
ततः परं यीशुस्तस्मात् स्थानाद् यात्रां चकार; तदा हे दायूदः सन्तान, अस्मान् दयस्व, इति वदन्तौ द्वौ जनावन्धौ प्रोचैराहूयन्तौ तत्पश्चाद् वव्रजतुः।
ततोग्रगामिनस्तं मौनी तिष्ठेति तर्जयामासुः किन्तु स पुनारुवन् उवाच, हे दायूदः सन्तान मां दयस्व।
मण्डलीषु युष्मभ्यमेतेषां साक्ष्यदानार्थं यीशुरहं स्वदूतं प्रेषितवान्, अहमेव दायूदो मूलं वंशश्च, अहं तेजोमयप्रभातीयतारास्वरूपः।