अथ प्रेषिता यीशोः सन्निधौ मिलिता यद् यच् चक्रुः शिक्षयामासुश्च तत्सर्व्ववार्त्तास्तस्मै कथितवन्तः।
लूका 17:5 - सत्यवेदः। Sanskrit NT in Devanagari तदा प्रेरिताः प्रभुम् अवदन् अस्माकं विश्वासं वर्द्धय। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা প্ৰেৰিতাঃ প্ৰভুম্ অৱদন্ অস্মাকং ৱিশ্ৱাসং ৱৰ্দ্ধয| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা প্রেরিতাঃ প্রভুম্ অৱদন্ অস্মাকং ৱিশ্ৱাসং ৱর্দ্ধয| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပြေရိတား ပြဘုမ် အဝဒန် အသ္မာကံ ဝိၑွာသံ ဝရ္ဒ္ဓယ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA prEritAH prabhum avadan asmAkaM vizvAsaM varddhaya| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પ્રેરિતાઃ પ્રભુમ્ અવદન્ અસ્માકં વિશ્વાસં વર્દ્ધય| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA preritAH prabhum avadan asmAkaM vizvAsaM varddhaya| |
अथ प्रेषिता यीशोः सन्निधौ मिलिता यद् यच् चक्रुः शिक्षयामासुश्च तत्सर्व्ववार्त्तास्तस्मै कथितवन्तः।
ततस्तत्क्षणं तद्बालकस्य पिता प्रोच्चै रूवन् साश्रुनेत्रः प्रोवाच, प्रभो प्रत्येमि ममाप्रत्ययं प्रतिकुरु।
प्रभुस्तां विलोक्य सानुकम्पः कथयामास, मा रोदीः। स समीपमित्वा खट्वां पस्पर्श तस्माद् वाहकाः स्थगितास्तम्युः;
स स्वशिष्याणां द्वौ जनावाहूय यीशुं प्रति वक्ष्यमाणं वाक्यं वक्तुं प्रेषयामास, यस्यागमनम् अपेक्ष्य तिष्ठामो वयं किं स एव जनस्त्वं? किं वयमन्यमपेक्ष्य स्थास्यामः?
हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो ऽस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति।
यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च।