यतो यथा विद्युत् पूर्व्वदिशो निर्गत्य पश्चिमदिशं यावत् प्रकाशते, तथा मानुषपुत्रस्याप्यागमनं भविष्यति।
लूका 17:24 - सत्यवेदः। Sanskrit NT in Devanagari यतस्तडिद् यथाकाशैकदिश्युदिय तदन्यामपि दिशं व्याप्य प्रकाशते तद्वत् निजदिने मनुजसूनुः प्रकाशिष्यते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতস্তডিদ্ যথাকাশৈকদিশ্যুদিয তদন্যামপি দিশং ৱ্যাপ্য প্ৰকাশতে তদ্ৱৎ নিজদিনে মনুজসূনুঃ প্ৰকাশিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতস্তডিদ্ যথাকাশৈকদিশ্যুদিয তদন্যামপি দিশং ৱ্যাপ্য প্রকাশতে তদ্ৱৎ নিজদিনে মনুজসূনুঃ প্রকাশিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတသ္တဍိဒ် ယထာကာၑဲကဒိၑျုဒိယ တဒနျာမပိ ဒိၑံ ဝျာပျ ပြကာၑတေ တဒွတ် နိဇဒိနေ မနုဇသူနုး ပြကာၑိၐျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatastaPid yathAkAzaikadizyudiya tadanyAmapi dizaM vyApya prakAzatE tadvat nijadinE manujasUnuH prakAziSyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતસ્તડિદ્ યથાકાશૈકદિશ્યુદિય તદન્યામપિ દિશં વ્યાપ્ય પ્રકાશતે તદ્વત્ નિજદિને મનુજસૂનુઃ પ્રકાશિષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yatastaDid yathAkAzaikadizyudiya tadanyAmapi dizaM vyApya prakAzate tadvat nijadine manujasUnuH prakAziSyate| |
यतो यथा विद्युत् पूर्व्वदिशो निर्गत्य पश्चिमदिशं यावत् प्रकाशते, तथा मानुषपुत्रस्याप्यागमनं भविष्यति।
तदानीम् आकाशमध्ये मनुजसुतस्य लक्ष्म दर्शिष्यते, ततो निजपराक्रमेण महातेजसा च मेघारूढं मनुजसुतं नभसागच्छन्तं विलोक्य पृथिव्याः सर्व्ववंशीया विलपिष्यन्ति।
यदा मनुजसुतः पवित्रदूतान् सङ्गिनः कृत्वा निजप्रभावेनागत्य निजतेजोमये सिंहासने निवेक्ष्यति,
यीशुः प्रत्यवदत्, त्वं सत्यमुक्तवान्; अहं युष्मान् तथ्यं वदामि, इतःपरं मनुजसुतं सर्व्वशक्तिमतो दक्षिणपार्श्वे स्थातुं गगणस्थं जलधरानारुह्यायान्तं वीक्षध्वे।
अपरं मनुजाः प्रदीपान् प्रज्वाल्य द्रोणाधो न स्थापयन्ति, किन्तु दीपाधारोपर्य्येव स्थापयन्ति, तेन ते दीपा गेहस्थितान् सकलान् प्रकाशयन्ति।
अपरम् अस्माकं प्रभो र्यीशुख्रीष्टस्य दिवसे यूयं यन्निर्द्दोषा भवेत तदर्थं सएव यावदन्तं युष्मान् सुस्थिरान् करिष्यति।
यतो रात्रौ यादृक् तस्करस्तादृक् प्रभो र्दिनम् उपस्थास्यतीति यूयं स्वयमेव सम्यग् जानीथ।
प्रभेस्तद् दिनं प्रायेणोपस्थितम् इति यदि कश्चिद् आत्मना वाचा वा पत्रेण वास्माकम् आदेशं कल्पयन् युष्मान् गदति तर्हि यूयं तेन चञ्चलमनस उद्विग्नाश्च न भवत।
तस्मिन् दूरीकृते स विधर्म्म्युदेष्यति किन्तु प्रभु र्यीशुः स्वमुखपवनेन तं विध्वंसयिष्यति निजोपस्थितेस्तेजसा विनाशयिष्यति च।
यूयमपि धैर्य्यमालम्ब्य स्वान्तःकरणानि स्थिरीकुरुत, यतः प्रभोरुपस्थितिः समीपवर्त्तिन्यभवत्।
किन्तु क्षपायां चौर इव प्रभो र्दिनम् आगमिष्यति तस्मिन् महाशब्देन गगनमण्डलं लोप्स्यते मूलवस्तूनि च तापेन गलिष्यन्ते पृथिवी तन्मध्यस्थितानि कर्म्माणि च धक्ष्यन्ते।