लूका 17:18 - सत्यवेदः। Sanskrit NT in Devanagari ईश्वरं धन्यं वदन्तम् एनं विदेशिनं विना कोप्यन्यो न प्राप्यत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ঈশ্ৱৰং ধন্যং ৱদন্তম্ এনং ৱিদেশিনং ৱিনা কোপ্যন্যো ন প্ৰাপ্যত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ঈশ্ৱরং ধন্যং ৱদন্তম্ এনং ৱিদেশিনং ৱিনা কোপ্যন্যো ন প্রাপ্যত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဤၑွရံ ဓနျံ ဝဒန္တမ် ဧနံ ဝိဒေၑိနံ ဝိနာ ကောပျနျော န ပြာပျတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script IzvaraM dhanyaM vadantam EnaM vidEzinaM vinA kOpyanyO na prApyata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઈશ્વરં ધન્યં વદન્તમ્ એનં વિદેશિનં વિના કોપ્યન્યો ન પ્રાપ્યત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script IzvaraM dhanyaM vadantam enaM videzinaM vinA kopyanyo na prApyata| |
इत्थम् अग्रीयलोकाः पश्चतीया भविष्यन्ति, पश्चातीयजनाश्चग्रीया भविष्यन्ति, अहूता बहवः किन्त्वल्पे मनोभिलषिताः।
तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।
किन्तु यत्र स्थाने रोदनदन्तघर्षणे भवतस्तस्मिन् बहिर्भूततमिस्रे राज्यस्य सन्ताना निक्षेस्यन्ते।
मानवा इत्थं विलोक्य विस्मयं मेनिरे, ईश्वरेण मानवाय सामर्थ्यम् ईदृशं दत्तं इति कारणात् तं धन्यं बभाषिरे च।
स उच्चैःस्वरेणेदं गदति यूयमीश्वराद् बिभीत तस्य स्तवं कुरुत च यतस्तदीयविचारस्य दण्ड उपातिष्ठत् तस्माद् आकाशमण्डलस्य पृथिव्याः समुद्रस्य तोयप्रस्रवणानाञ्च स्रष्टा युष्माभिः प्रणम्यतां।