लूका 15:3 - सत्यवेदः। Sanskrit NT in Devanagari तदा स तेभ्य इमां दृष्टान्तकथां कथितवान्, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স তেভ্য ইমাং দৃষ্টান্তকথাং কথিতৱান্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স তেভ্য ইমাং দৃষ্টান্তকথাং কথিতৱান্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ တေဘျ ဣမာံ ဒၖၐ္ဋာန္တကထာံ ကထိတဝါန်, satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa tEbhya imAM dRSTAntakathAM kathitavAn, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ તેભ્ય ઇમાં દૃષ્ટાન્તકથાં કથિતવાન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa tebhya imAM dRSTAntakathAM kathitavAn, |
तदानीं स दृष्टान्तैस्तान् इत्थं बहुश उपदिष्टवान्। पश्यत, कश्चित् कृषीवलो बीजानि वप्तुं बहिर्जगाम,
अतो यूयं यात्वा वचनस्यास्यार्थं शिक्षध्वम्, दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि।यतोऽहं धार्म्मिकान् आह्वातुं नागतोऽस्मि किन्तु मनः परिवर्त्तयितुं पापिन आह्वातुम् आगतोऽस्मि।
ततः फिरूशिन उपाध्यायाश्च विवदमानाः कथयामासुः एष मानुषः पापिभिः सह प्रणयं कृत्वा तैः सार्द्धं भुंक्ते।
कस्यचित् शतमेषेषु तिष्ठत्मु तेषामेकं स यदि हारयति तर्हि मध्येप्रान्तरम् एकोनशतमेषान् विहाय हारितमेषस्य उद्देशप्राप्तिपर्य्यनतं न गवेषयति, एतादृशो लोको युष्माकं मध्ये क आस्ते?
ततः स द्वितीयवारं पृष्टवान् हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? ततः स उक्तवान् सत्यं प्रभो त्वयि प्रीयेऽहं तद् भवान् जानाति; तदा यीशुरकथयत तर्हि मम मेषगणं पालय।
इति श्रुत्वा ते प्रभुं धन्यं प्रोच्य वाक्यमिदम् अभाषन्त, हे भ्रात र्यिहूदीयानां मध्ये बहुसहस्राणि लोका विश्वासिन आसते किन्तु ते सर्व्वे व्यवस्थामताचारिण एतत् प्रत्यक्षं पश्यसि।