लूका 14:1 - सत्यवेदः। Sanskrit NT in Devanagari अनन्तरं विश्रामवारे यीशौ प्रधानस्य फिरूशिनो गृहे भोक्तुं गतवति ते तं वीक्षितुम् आरेभिरे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং ৱিশ্ৰামৱাৰে যীশৌ প্ৰধানস্য ফিৰূশিনো গৃহে ভোক্তুং গতৱতি তে তং ৱীক্ষিতুম্ আৰেভিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং ৱিশ্রামৱারে যীশৌ প্রধানস্য ফিরূশিনো গৃহে ভোক্তুং গতৱতি তে তং ৱীক্ষিতুম্ আরেভিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ဝိၑြာမဝါရေ ယီၑော် ပြဓာနသျ ဖိရူၑိနော ဂၖဟေ ဘောက္တုံ ဂတဝတိ တေ တံ ဝီက္ၐိတုမ် အာရေဘိရေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM vizrAmavArE yIzau pradhAnasya phirUzinO gRhE bhOktuM gatavati tE taM vIkSitum ArEbhirE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં વિશ્રામવારે યીશૌ પ્રધાનસ્ય ફિરૂશિનો ગૃહે ભોક્તું ગતવતિ તે તં વીક્ષિતુમ્ આરેભિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM vizrAmavAre yIzau pradhAnasya phirUzino gRhe bhoktuM gatavati te taM vIkSitum Arebhire| |
एतत्कथायाः कथनकाले फिरुश्येको भेजनाय तं निमन्त्रयामास, ततः स गत्वा भोक्तुम् उपविवेश।
अथ कदेश्वरस्य राजत्वं भविष्यतीति फिरूशिभिः पृष्टे स प्रत्युवाच, ईश्वरस्य राजत्वम् ऐश्वर्य्यदर्शनेन न भविष्यति।
अतएव तं प्रति सतर्काः सन्तः कथं तद्वाक्यदोषं धृत्वा तं देशाधिपस्य साधुवेशधारिणश्चरान् तस्य समीपे प्रेषयामासुः।
तस्माद् अध्यापकाः फिरूशिनश्च तस्मिन् दोषमारोपयितुं स विश्रामवारे तस्य स्वास्थ्यं करोति नवेति प्रतीक्षितुमारेभिरे।
एतस्मिन्नेव समये तत्सभास्थानां सर्व्वलोकानां मध्ये सुख्यातो गमिलीयेल्नामक एको जनो व्यवस्थापकः फिरूशिलोक उत्थाय प्रेरितान् क्षणार्थं स्थानान्तरं गन्तुम् आदिश्य कथितवान्,