ततस्ते तत् स्थानं प्रविश्य निवसन्ति, तेन तस्य मनुजस्य शेषदशा पूर्व्वदशातोतीवाशुभा भवति, एतेषां दुष्टवंश्यानामपि तथैव घटिष्यते।
लूका 13:3 - सत्यवेदः। Sanskrit NT in Devanagari युष्मानहं वदामि तथा न किन्तु मनःसु न परावर्त्तितेषु यूयमपि तथा नंक्ष्यथ। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মানহং ৱদামি তথা ন কিন্তু মনঃসু ন পৰাৱৰ্ত্তিতেষু যূযমপি তথা নংক্ষ্যথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মানহং ৱদামি তথা ন কিন্তু মনঃসু ন পরাৱর্ত্তিতেষু যূযমপি তথা নংক্ষ্যথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာနဟံ ဝဒါမိ တထာ န ကိန္တု မနးသု န ပရာဝရ္တ္တိတေၐု ယူယမပိ တထာ နံက္ၐျထ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAnahaM vadAmi tathA na kintu manaHsu na parAvarttitESu yUyamapi tathA naMkSyatha| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માનહં વદામિ તથા ન કિન્તુ મનઃસુ ન પરાવર્ત્તિતેષુ યૂયમપિ તથા નંક્ષ્યથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAnahaM vadAmi tathA na kintu manaHsu na parAvarttiteSu yUyamapi tathA naMkSyatha| |
ततस्ते तत् स्थानं प्रविश्य निवसन्ति, तेन तस्य मनुजस्य शेषदशा पूर्व्वदशातोतीवाशुभा भवति, एतेषां दुष्टवंश्यानामपि तथैव घटिष्यते।
अनन्तरं स नृपतिस्तां वार्त्तां श्रुत्वा क्रुध्यन् सैन्यानि प्रहित्य तान् घातकान् हत्वा तेषां नगरं दाहयामास।
ततः स प्रत्युवाच तेषां लोकानाम् एतादृशी दुर्गति र्घटिता तत्कारणाद् यूयं किमन्येभ्यो गालीलीयेभ्योप्यधिकपापिनस्तान् बोधध्वे?
अपरञ्च शीलोहनाम्न उच्चगृहस्य पतनाद् येऽष्टादशजना मृतास्ते यिरूशालमि निवासिसर्व्वलोकेभ्योऽधिकापराधिनः किं यूयमित्यं बोधध्वे?
तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः,
अतः स्वेषां पापमोचनार्थं खेदं कृत्वा मनांसि परिवर्त्तयध्वं, तस्माद् ईश्वरात् सान्त्वनाप्राप्तेः समय उपस्थास्यति;