ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 13:10 - सत्यवेदः। Sanskrit NT in Devanagari

अथ विश्रामवारे भजनगेहे यीशुरुपदिशति

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অথ ৱিশ্ৰামৱাৰে ভজনগেহে যীশুৰুপদিশতি

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অথ ৱিশ্রামৱারে ভজনগেহে যীশুরুপদিশতি

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အထ ဝိၑြာမဝါရေ ဘဇနဂေဟေ ယီၑုရုပဒိၑတိ

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

atha vizrAmavArE bhajanagEhE yIzurupadizati

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અથ વિશ્રામવારે ભજનગેહે યીશુરુપદિશતિ

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

atha vizrAmavAre bhajanagehe yIzurupadizati

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 13:10
4 अन्तरसन्दर्भाः  

अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।


ततः फलितुं शक्नोति यदि न फलति तर्हि पश्चात् छेत्स्यसि।


अथ गालीलो भजनगेहेषु स उपदिदेश।