Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 13:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 ततः फलितुं शक्नोति यदि न फलति तर्हि पश्चात् छेत्स्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ ফলিতুং শক্নোতি যদি ন ফলতি তৰ্হি পশ্চাৎ ছেৎস্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ ফলিতুং শক্নোতি যদি ন ফলতি তর্হি পশ্চাৎ ছেৎস্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး ဖလိတုံ ၑက္နောတိ ယဒိ န ဖလတိ တရှိ ပၑ္စာတ် ဆေတ္သျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH phalituM zaknOti yadi na phalati tarhi pazcAt chEtsyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તતઃ ફલિતું શક્નોતિ યદિ ન ફલતિ તર્હિ પશ્ચાત્ છેત્સ્યસિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 tataH phalituM zaknoti yadi na phalati tarhi pazcAt chetsyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:9
10 अन्तरसन्दर्भाः  

अथ विश्रामवारे भजनगेहे यीशुरुपदिशति


ततो भृत्यः प्रत्युवाच, हे प्रभो पुनर्वर्षमेकं स्थातुम् आदिश; एतस्य मूलस्य चतुर्दिक्षु खनित्वाहम् आलवालं स्थापयामि।


मम यासु शाखासु फलानि न भवन्ति ताः स छिनत्ति तथा फलवत्यः शाखा यथाधिकफलानि फलन्ति तदर्थं ताः परिष्करोति।


ते यिहूदीयाः प्रभुं यीशुं भविष्यद्वादिनश्च हतवन्तो ऽस्मान् दूरीकृतवन्तश्च, त ईश्वराय न रोचन्ते सर्व्वेषां मानवानां विपक्षा भवन्ति च;


किन्तु या भूमि र्गोक्षुरकण्टकवृक्षान् उत्पादयति सा न ग्राह्या शापार्हा च शेषे तस्या दाहो भविष्यति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्