अपरञ्च कतिपयबीजानि उर्व्वरायां पतितानि; तेषां मध्ये कानिचित् शतगुणानि कानिचित् षष्टिगुणानि कानिचित् त्रिंशगुंणानि फलानि फलितवन्ति।
लूका 12:16 - सत्यवेदः। Sanskrit NT in Devanagari पश्चाद् दृष्टान्तकथामुत्थाप्य कथयामास, एकस्य धनिनो भूमौ बहूनि शस्यानि जातानि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাদ্ দৃষ্টান্তকথামুত্থাপ্য কথযামাস, একস্য ধনিনো ভূমৌ বহূনি শস্যানি জাতানি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাদ্ দৃষ্টান্তকথামুত্থাপ্য কথযামাস, একস্য ধনিনো ভূমৌ বহূনি শস্যানি জাতানি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာဒ် ဒၖၐ္ဋာန္တကထာမုတ္ထာပျ ကထယာမာသ, ဧကသျ ဓနိနော ဘူမော် ဗဟူနိ ၑသျာနိ ဇာတာနိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAd dRSTAntakathAmutthApya kathayAmAsa, Ekasya dhaninO bhUmau bahUni zasyAni jAtAni| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાદ્ દૃષ્ટાન્તકથામુત્થાપ્ય કથયામાસ, એકસ્ય ધનિનો ભૂમૌ બહૂનિ શસ્યાનિ જાતાનિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAd dRSTAntakathAmutthApya kathayAmAsa, ekasya dhanino bhUmau bahUni zasyAni jAtAni| |
अपरञ्च कतिपयबीजानि उर्व्वरायां पतितानि; तेषां मध्ये कानिचित् शतगुणानि कानिचित् षष्टिगुणानि कानिचित् त्रिंशगुंणानि फलानि फलितवन्ति।
तत्र यः सतामसताञ्चोपरि प्रभाकरम् उदाययति, तथा धार्म्मिकानामधार्म्मिकानाञ्चोपरि नीरं वर्षयति तादृशो यो युष्माकं स्वर्गस्थः पिता, यूयं तस्यैव सन्ताना भविष्यथ।
अनन्तरं स लोकानवदत् लोभे सावधानाः सतर्काश्च तिष्ठत, यतो बहुसम्पत्तिप्राप्त्या मनुष्यस्यायु र्न भवति।
ततः स मनसा चिन्तयित्वा कथयाम्बभूव ममैतानि समुत्पन्नानि द्रव्याणि स्थापयितुं स्थानं नास्ति किं करिष्यामि?
तथापि आकाशात् तोयवर्षणेन नानाप्रकारशस्योत्पत्या च युष्माकं हितैषी सन् भक्ष्यैराननदेन च युष्माकम् अन्तःकरणानि तर्पयन् तानि दानानि निजसाक्षिस्वरूपाणि स्थपितवान्।