किन्त्वित्थं समर्पिता यूयं कथं किमुत्तरं वक्ष्यथ तत्र मा चिन्तयत, यतस्तदा युष्माभि र्यद् वक्तव्यं तत् तद्दण्डे युष्मन्मनः सु समुपस्थास्यति।
लूका 12:12 - सत्यवेदः। Sanskrit NT in Devanagari यतो युष्माभिर्यद् यद् वक्तव्यं तत् तस्मिन् समयएव पवित्र आत्मा युष्मान् शिक्षयिष्यति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতো যুষ্মাভিৰ্যদ্ যদ্ ৱক্তৱ্যং তৎ তস্মিন্ সমযএৱ পৱিত্ৰ আত্মা যুষ্মান্ শিক্ষযিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতো যুষ্মাভির্যদ্ যদ্ ৱক্তৱ্যং তৎ তস্মিন্ সমযএৱ পৱিত্র আত্মা যুষ্মান্ শিক্ষযিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော ယုၐ္မာဘိရျဒ် ယဒ် ဝက္တဝျံ တတ် တသ္မိန် သမယဧဝ ပဝိတြ အာတ္မာ ယုၐ္မာန် ၑိက္ၐယိၐျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO yuSmAbhiryad yad vaktavyaM tat tasmin samayaEva pavitra AtmA yuSmAn zikSayiSyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતો યુષ્માભિર્યદ્ યદ્ વક્તવ્યં તત્ તસ્મિન્ સમયએવ પવિત્ર આત્મા યુષ્માન્ શિક્ષયિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yato yuSmAbhiryad yad vaktavyaM tat tasmin samayaeva pavitra AtmA yuSmAn zikSayiSyati| |
किन्त्वित्थं समर्पिता यूयं कथं किमुत्तरं वक्ष्यथ तत्र मा चिन्तयत, यतस्तदा युष्माभि र्यद् वक्तव्यं तत् तद्दण्डे युष्मन्मनः सु समुपस्थास्यति।
ततः परं जनतामध्यस्थः कश्चिज्जनस्तं जगाद हे गुरो मया सह पैतृकं धनं विभक्तुं मम भ्रातरमाज्ञापयतु भवान्।
विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि।
तदा पितरः पवित्रेणात्मना परिपूर्णः सन् प्रत्यवादीत्, हे लोकानाम् अधिपतिगण हे इस्रायेलीयप्राचीनाः,
किन्तु स्तिफानो ज्ञानेन पवित्रेणात्मना च ईदृशीं कथां कथितवान् यस्यास्ते आपत्तिं कर्त्तुं नाशक्नुवन्।
किन्तु स्तिफानः पवित्रेणात्मना पूर्णो भूत्वा गगणं प्रति स्थिरदृष्टिं कृत्वा ईश्वरस्य दक्षिणे दण्डायमानं यीशुञ्च विलोक्य कथितवान्;