Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 12:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 ततः परं जनतामध्यस्थः कश्चिज्जनस्तं जगाद हे गुरो मया सह पैतृकं धनं विभक्तुं मम भ्रातरमाज्ञापयतु भवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ততঃ পৰং জনতামধ্যস্থঃ কশ্চিজ্জনস্তং জগাদ হে গুৰো মযা সহ পৈতৃকং ধনং ৱিভক্তুং মম ভ্ৰাতৰমাজ্ঞাপযতু ভৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ততঃ পরং জনতামধ্যস্থঃ কশ্চিজ্জনস্তং জগাদ হে গুরো মযা সহ পৈতৃকং ধনং ৱিভক্তুং মম ভ্রাতরমাজ্ঞাপযতু ভৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တတး ပရံ ဇနတာမဓျသ္ထး ကၑ္စိဇ္ဇနသ္တံ ဇဂါဒ ဟေ ဂုရော မယာ သဟ ပဲတၖကံ ဓနံ ဝိဘက္တုံ မမ ဘြာတရမာဇ္ဉာပယတု ဘဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tataH paraM janatAmadhyasthaH kazcijjanastaM jagAda hE gurO mayA saha paitRkaM dhanaM vibhaktuM mama bhrAtaramAjnjApayatu bhavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તતઃ પરં જનતામધ્યસ્થઃ કશ્ચિજ્જનસ્તં જગાદ હે ગુરો મયા સહ પૈતૃકં ધનં વિભક્તું મમ ભ્રાતરમાજ્ઞાપયતુ ભવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

13 tataH paraM janatAmadhyasthaH kazcijjanastaM jagAda he guro mayA saha paitRkaM dhanaM vibhaktuM mama bhrAtaramAjJApayatu bhavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:13
7 अन्तरसन्दर्भाः  

यतो युष्माभिर्यद् यद् वक्तव्यं तत् तस्मिन् समयएव पवित्र आत्मा युष्मान् शिक्षयिष्यति।


किन्तु स तमवदत् हे मनुष्य युवयो र्विचारं विभागञ्च कर्त्तुं मां को नियुक्तवान्?


तद्वत् साधुलोकोऽन्तःकरणरूपात् सुभाण्डागाराद् उत्तमानि द्रव्याणि बहिः करोति, दुष्टो लोकश्चान्तःकरणरूपात् कुभाण्डागारात् कुत्सितानि द्रव्याणि निर्गमयति यतोऽन्तःकरणानां पूर्णभावानुरूपाणि वचांसि मुखान्निर्गच्छन्ति।


तादृशाद् भावाद् ईर्ष्याविरोधापवाददुष्टासूया भ्रष्टमनसां सत्यज्ञानहीनानाम् ईश्वरभक्तिं लाभोपायम् इव मन्यमानानां लोकानां विवादाश्च जायन्ते तादृशेभ्यो लोकेभ्यस्त्वं पृथक् तिष्ठ।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्