तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।
लूका 11:38 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु भोजनात् पूर्व्वं नामाङ्क्षीत् एतद् दृष्ट्वा स फिरुश्याश्चर्य्यं मेने। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু ভোজনাৎ পূৰ্ৱ্ৱং নামাঙ্ক্ষীৎ এতদ্ দৃষ্ট্ৱা স ফিৰুশ্যাশ্চৰ্য্যং মেনে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু ভোজনাৎ পূর্ৱ্ৱং নামাঙ্ক্ষীৎ এতদ্ দৃষ্ট্ৱা স ফিরুশ্যাশ্চর্য্যং মেনে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ဘောဇနာတ် ပူရွွံ နာမာင်္က္ၐီတ် ဧတဒ် ဒၖၐ္ဋွာ သ ဖိရုၑျာၑ္စရျျံ မေနေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu bhOjanAt pUrvvaM nAmAgkSIt Etad dRSTvA sa phiruzyAzcaryyaM mEnE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ ભોજનાત્ પૂર્વ્વં નામાઙ્ક્ષીત્ એતદ્ દૃષ્ટ્વા સ ફિરુશ્યાશ્ચર્ય્યં મેને| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu bhojanAt pUrvvaM nAmAGkSIt etad dRSTvA sa phiruzyAzcaryyaM mene| |
तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।
एतत्कथायाः कथनकाले फिरुश्येको भेजनाय तं निमन्त्रयामास, ततः स गत्वा भोक्तुम् उपविवेश।
अपरञ्च शाचकर्म्मणि योहानः शिष्यैः सह यिहूदीयलोकानां विवादे जाते, ते योहनः संन्निधिं गत्वाकथयन्,