येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
लूका 11:13 - सत्यवेदः। Sanskrit NT in Devanagari तस्मादेव यूयमभद्रा अपि यदि स्वस्वबालकेभ्य उत्तमानि द्रव्याणि दातुं जानीथ तर्ह्यस्माकं स्वर्गस्थः पिता निजयाचकेभ्यः किं पवित्रम् आत्मानं न दास्यति? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাদেৱ যূযমভদ্ৰা অপি যদি স্ৱস্ৱবালকেভ্য উত্তমানি দ্ৰৱ্যাণি দাতুং জানীথ তৰ্হ্যস্মাকং স্ৱৰ্গস্থঃ পিতা নিজযাচকেভ্যঃ কিং পৱিত্ৰম্ আত্মানং ন দাস্যতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাদেৱ যূযমভদ্রা অপি যদি স্ৱস্ৱবালকেভ্য উত্তমানি দ্রৱ্যাণি দাতুং জানীথ তর্হ্যস্মাকং স্ৱর্গস্থঃ পিতা নিজযাচকেভ্যঃ কিং পৱিত্রম্ আত্মানং ন দাস্যতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာဒေဝ ယူယမဘဒြာ အပိ ယဒိ သွသွဗာလကေဘျ ဥတ္တမာနိ ဒြဝျာဏိ ဒါတုံ ဇာနီထ တရှျသ္မာကံ သွရ္ဂသ္ထး ပိတာ နိဇယာစကေဘျး ကိံ ပဝိတြမ် အာတ္မာနံ န ဒါသျတိ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAdEva yUyamabhadrA api yadi svasvabAlakEbhya uttamAni dravyANi dAtuM jAnItha tarhyasmAkaM svargasthaH pitA nijayAcakEbhyaH kiM pavitram AtmAnaM na dAsyati? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માદેવ યૂયમભદ્રા અપિ યદિ સ્વસ્વબાલકેભ્ય ઉત્તમાનિ દ્રવ્યાણિ દાતું જાનીથ તર્હ્યસ્માકં સ્વર્ગસ્થઃ પિતા નિજયાચકેભ્યઃ કિં પવિત્રમ્ આત્માનં ન દાસ્યતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAdeva yUyamabhadrA api yadi svasvabAlakebhya uttamAni dravyANi dAtuM jAnItha tarhyasmAkaM svargasthaH pitA nijayAcakebhyaH kiM pavitram AtmAnaM na dAsyati? |
येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
तत्र यः सतामसताञ्चोपरि प्रभाकरम् उदाययति, तथा धार्म्मिकानामधार्म्मिकानाञ्चोपरि नीरं वर्षयति तादृशो यो युष्माकं स्वर्गस्थः पिता, यूयं तस्यैव सन्ताना भविष्यथ।
यदि यूयम् अन्येषाम् अपराधान् क्षमध्वे तर्हि युष्माकं स्वर्गस्थपितापि युष्मान् क्षमिष्यते;
तस्मात् क्षद्य विद्यमानं श्चः चुल्ल्यां निक्षेप्स्यते तादृशं यत् क्षेत्रस्थितं कुसुमं तत् यदीश्चर इत्थं बिभूषयति, तर्हि हे स्तोकप्रत्ययिनो युष्मान् किं न परिधापयिष्यति?
यस्मात् देवार्च्चका अपीति चेष्टन्ते; एतेषु द्रव्येषु प्रयोजनमस्तीति युष्माकं स्वर्गस्थः पिता जानाति।
तस्माद् यूयम् अभद्राः सन्तोऽपि यदि निजबालकेभ्य उत्तमं द्रव्यं दातुं जानीथ, तर्हि युष्माकं स्वर्गस्थः पिता स्वीययाचकेभ्यः किमुत्तमानि वस्तूनि न दास्यति?
तस्मात् स कथयामास, प्रार्थनकाले यूयम् इत्थं कथयध्वं, हे अस्माकं स्वर्गस्थपितस्तव नाम पूज्यं भवतु; तव राजत्वं भवतु; स्वर्गे यथा तथा पृथिव्यामपि तवेच्छया सर्व्वं भवतु।
ईश्वरस्य ये ऽभिरुचितलोका दिवानिशं प्रार्थयन्ते स बहुदिनानि विलम्ब्यापि तेषां विवादान् किं न परिष्करिष्यति?
ततो यीशुरवदद् ईश्वरस्य यद्दानं तत्कीदृक् पानीयं पातुं मह्यं देहि य इत्थं त्वां याचते स वा क इति चेदज्ञास्यथास्तर्हि तमयाचिष्यथाः स च तुभ्यममृतं तोयमदास्यत्।
ततः पितरः प्रत्यवदद् यूयं सर्व्वे स्वं स्वं मनः परिवर्त्तयध्वं तथा पापमोचनार्थं यीशुख्रीष्टस्य नाम्ना मज्जिताश्च भवत, तस्माद् दानरूपं परित्रम् आत्मानं लप्स्यथ।
यत एकस्य जनस्य पापकर्म्मतस्तेनैकेन यदि मरणस्य राजत्वं जातं तर्हि ये जना अनुग्रहस्य बाहुल्यं पुण्यदानञ्च प्राप्नुवन्ति त एकेन जनेन, अर्थात् यीशुख्रीष्टेन, जीवने राजत्वम् अवश्यं करिष्यन्ति।
यतो मयि, अर्थतो मम शरीरे, किमप्युत्तमं न वसति, एतद् अहं जानामि; ममेच्छुकतायां तिष्ठन्त्यामप्यहम् उत्तमकर्म्मसाधने समर्थो न भवामि।
आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?
यतः पूर्व्वं वयमपि निर्ब्बोधा अनाज्ञाग्राहिणो भ्रान्ता नानाभिलाषाणां सुखानाञ्च दासेया दुष्टत्वेर्ष्याचारिणो घृणिताः परस्परं द्वेषिणश्चाभवामः।