लूका 10:27 - सत्यवेदः। Sanskrit NT in Devanagari ततः सोवदत्, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वशक्तिभिः सर्व्वचित्तैश्च प्रभौ परमेश्वरे प्रेम कुरु, समीपवासिनि स्ववत् प्रेम कुरु च। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ সোৱদৎ, ৎৱং সৰ্ৱ্ৱান্তঃকৰণৈঃ সৰ্ৱ্ৱপ্ৰাণৈঃ সৰ্ৱ্ৱশক্তিভিঃ সৰ্ৱ্ৱচিত্তৈশ্চ প্ৰভৌ পৰমেশ্ৱৰে প্ৰেম কুৰু, সমীপৱাসিনি স্ৱৱৎ প্ৰেম কুৰু চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ সোৱদৎ, ৎৱং সর্ৱ্ৱান্তঃকরণৈঃ সর্ৱ্ৱপ্রাণৈঃ সর্ৱ্ৱশক্তিভিঃ সর্ৱ্ৱচিত্তৈশ্চ প্রভৌ পরমেশ্ৱরে প্রেম কুরু, সমীপৱাসিনি স্ৱৱৎ প্রেম কুরু চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သောဝဒတ်, တွံ သရွွာန္တးကရဏဲး သရွွပြာဏဲး သရွွၑက္တိဘိး သရွွစိတ္တဲၑ္စ ပြဘော် ပရမေၑွရေ ပြေမ ကုရု, သမီပဝါသိနိ သွဝတ် ပြေမ ကုရု စ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sOvadat, tvaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvazaktibhiH sarvvacittaizca prabhau paramEzvarE prEma kuru, samIpavAsini svavat prEma kuru ca| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સોવદત્, ત્વં સર્વ્વાન્તઃકરણૈઃ સર્વ્વપ્રાણૈઃ સર્વ્વશક્તિભિઃ સર્વ્વચિત્તૈશ્ચ પ્રભૌ પરમેશ્વરે પ્રેમ કુરુ, સમીપવાસિનિ સ્વવત્ પ્રેમ કુરુ ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sovadat, tvaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvazaktibhiH sarvvacittaizca prabhau paramezvare prema kuru, samIpavAsini svavat prema kuru ca| |
वस्तुतः परदारान् मा गच्छ, नरहत्यां मा कार्षीः, चैर्य्यं मा कार्षीः, मिथ्यासाक्ष्यं मा देहि, लोभं मा कार्षीः, एताः सर्व्वा आज्ञा एताभ्यो भिन्ना या काचिद् आज्ञास्ति सापि स्वसमीपवासिनि स्ववत् प्रेम कुर्व्वित्यनेन वचनेन वेदिता।
हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं।
किन्तु परमेश्वरः कथयति तद्दिनात् परमहं इस्रायेलवंशीयैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामि, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां हृत्पत्रे च तान् लेखिष्यामि, अपरमहं तेषाम् ईश्वरो भविष्यामि ते च मम लोका भविष्यन्ति।
किञ्च त्वं स्वसमीपवासिनि स्वात्मवत् प्रीयस्व, एतच्छास्त्रीयवचनानुसारतो यदि यूयं राजकीयव्यवस्थां पालयथ तर्हि भद्रं कुरुथ।
हे मम प्रियबालकाः, वाक्येन जिह्वया वास्माभिः प्रेम न कर्त्तव्यं किन्तु कार्य्येण सत्यतया चैव।