Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 10:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tataH sOvadat, tvaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvazaktibhiH sarvvacittaizca prabhau paramEzvarE prEma kuru, samIpavAsini svavat prEma kuru ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 ततः सोवदत्, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वशक्तिभिः सर्व्वचित्तैश्च प्रभौ परमेश्वरे प्रेम कुरु, समीपवासिनि स्ववत् प्रेम कुरु च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ততঃ সোৱদৎ, ৎৱং সৰ্ৱ্ৱান্তঃকৰণৈঃ সৰ্ৱ্ৱপ্ৰাণৈঃ সৰ্ৱ্ৱশক্তিভিঃ সৰ্ৱ্ৱচিত্তৈশ্চ প্ৰভৌ পৰমেশ্ৱৰে প্ৰেম কুৰু, সমীপৱাসিনি স্ৱৱৎ প্ৰেম কুৰু চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ততঃ সোৱদৎ, ৎৱং সর্ৱ্ৱান্তঃকরণৈঃ সর্ৱ্ৱপ্রাণৈঃ সর্ৱ্ৱশক্তিভিঃ সর্ৱ্ৱচিত্তৈশ্চ প্রভৌ পরমেশ্ৱরে প্রেম কুরু, সমীপৱাসিনি স্ৱৱৎ প্রেম কুরু চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တတး သောဝဒတ်, တွံ သရွွာန္တးကရဏဲး သရွွပြာဏဲး သရွွၑက္တိဘိး သရွွစိတ္တဲၑ္စ ပြဘော် ပရမေၑွရေ ပြေမ ကုရု, သမီပဝါသိနိ သွဝတ် ပြေမ ကုရု စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 તતઃ સોવદત્, ત્વં સર્વ્વાન્તઃકરણૈઃ સર્વ્વપ્રાણૈઃ સર્વ્વશક્તિભિઃ સર્વ્વચિત્તૈશ્ચ પ્રભૌ પરમેશ્વરે પ્રેમ કુરુ, સમીપવાસિનિ સ્વવત્ પ્રેમ કુરુ ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

27 tataH sovadat, tvaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvazaktibhiH sarvvacittaizca prabhau paramezvare prema kuru, samIpavAsini svavat prema kuru ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:27
15 अन्तरसन्दर्भाः  

nijapitarau saMmanyasva, svasamIpavAsini svavat prEma kuru|


yIzuH pratyuvAca, atrArthE vyavasthAyAM kiM likhitamasti? tvaM kIdRk paThasi?


vastutaH paradArAn mA gaccha, narahatyAM mA kArSIH, cairyyaM mA kArSIH, mithyAsAkSyaM mA dEhi, lObhaM mA kArSIH, EtAH sarvvA AjnjA EtAbhyO bhinnA yA kAcid AjnjAsti sApi svasamIpavAsini svavat prEma kurvvityanEna vacanEna vEditA|


hE bhrAtaraH, yUyaM svAtantryArtham AhUtA AdhvE kintu tatsvAtantryadvArENa zArIrikabhAvO yuSmAn na pravizatu| yUyaM prEmnA parasparaM paricaryyAM kurudhvaM|


kintu paramEzvaraH kathayati taddinAt paramahaM isrAyElavaMzIyaiH sArddham imaM niyamaM sthirIkariSyAmi, tESAM cittE mama vidhIn sthApayiSyAmi tESAM hRtpatrE ca tAn lEkhiSyAmi, aparamahaM tESAm IzvarO bhaviSyAmi tE ca mama lOkA bhaviSyanti|


kinjca tvaM svasamIpavAsini svAtmavat prIyasva, EtacchAstrIyavacanAnusAratO yadi yUyaM rAjakIyavyavasthAM pAlayatha tarhi bhadraM kurutha|


hE mama priyabAlakAH, vAkyEna jihvayA vAsmAbhiH prEma na karttavyaM kintu kAryyENa satyatayA caiva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्