किन्तु ये जना युष्माकमातिथ्यं न विदधति युष्माकं कथाञ्च न शृण्वन्ति तेषां गेहात् पुराद्वा प्रस्थानकाले स्वपदूलीः पातयत।
लूका 10:10 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु किमपि पुरं युष्मासु प्रविष्टेषु लोका यदि युष्माकम् आतिथ्यं न करिष्यन्ति, तर्हि तस्य नगरस्य पन्थानं गत्वा कथामेतां वदिष्यथ, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু কিমপি পুৰং যুষ্মাসু প্ৰৱিষ্টেষু লোকা যদি যুষ্মাকম্ আতিথ্যং ন কৰিষ্যন্তি, তৰ্হি তস্য নগৰস্য পন্থানং গৎৱা কথামেতাং ৱদিষ্যথ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু কিমপি পুরং যুষ্মাসু প্রৱিষ্টেষু লোকা যদি যুষ্মাকম্ আতিথ্যং ন করিষ্যন্তি, তর্হি তস্য নগরস্য পন্থানং গৎৱা কথামেতাং ৱদিষ্যথ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ကိမပိ ပုရံ ယုၐ္မာသု ပြဝိၐ္ဋေၐု လောကာ ယဒိ ယုၐ္မာကမ် အာတိထျံ န ကရိၐျန္တိ, တရှိ တသျ နဂရသျ ပန္ထာနံ ဂတွာ ကထာမေတာံ ဝဒိၐျထ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu kimapi puraM yuSmAsu praviSTESu lOkA yadi yuSmAkam AtithyaM na kariSyanti, tarhi tasya nagarasya panthAnaM gatvA kathAmEtAM vadiSyatha, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ કિમપિ પુરં યુષ્માસુ પ્રવિષ્ટેષુ લોકા યદિ યુષ્માકમ્ આતિથ્યં ન કરિષ્યન્તિ, તર્હિ તસ્ય નગરસ્ય પન્થાનં ગત્વા કથામેતાં વદિષ્યથ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu kimapi puraM yuSmAsu praviSTeSu lokA yadi yuSmAkam AtithyaM na kariSyanti, tarhi tasya nagarasya panthAnaM gatvA kathAmetAM vadiSyatha, |
किन्तु ये जना युष्माकमातिथ्यं न विदधति युष्माकं कथाञ्च न शृण्वन्ति तेषां गेहात् पुराद्वा प्रस्थानकाले स्वपदूलीः पातयत।
युष्माकं नगरीया या धूल्योऽस्मासु समलगन् ता अपि युष्माकं प्रातिकूल्येन साक्ष्यार्थं सम्पातयामः; तथापीश्वरराज्यं युष्माकं समीपम् आगतम् इति निश्चितं जानीत।
तन्नगरस्थान् रोगिणः स्वस्थान् करिष्यथ, ईश्वरीयं राज्यं युष्माकम् अन्तिकम् आगमत् कथामेताञ्च प्रचारयिष्यथ।
तत्र यदि कस्यचित् पुरस्य लोका युष्माकमातिथ्यं न कुर्व्वन्ति तर्हि तस्मान्नगराद् गमनकाले तेषां विरुद्धं साक्ष्यार्थं युष्माकं पदधूलीः सम्पातयत।
किन्तु ते ऽतीव विरोधं विधाय पाषण्डीयकथां कथितवन्तस्ततः पौलो वस्त्रं धुन्वन् एतां कथां कथितवान्, युष्माकं शोणितपातापराधो युष्मान् प्रत्येव भवतु, तेनाहं निरपराधो ऽद्यारभ्य भिन्नदेशीयानां समीपं यामि।