ततो यिहूदा मन्दिरमध्ये ता मुद्रा निक्षिप्य प्रस्थितवान् इत्वा च स्वयमात्मानमुद्बबन्ध।
लूका 1:21 - सत्यवेदः। Sanskrit NT in Devanagari तदानीं ये ये लोकाः सिखरियमपैक्षन्त ते मध्येमन्दिरं तस्य बहुविलम्बाद् आश्चर्य्यं मेनिरे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং যে যে লোকাঃ সিখৰিযমপৈক্ষন্ত তে মধ্যেমন্দিৰং তস্য বহুৱিলম্বাদ্ আশ্চৰ্য্যং মেনিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং যে যে লোকাঃ সিখরিযমপৈক্ষন্ত তে মধ্যেমন্দিরং তস্য বহুৱিলম্বাদ্ আশ্চর্য্যং মেনিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ ယေ ယေ လောကား သိခရိယမပဲက္ၐန္တ တေ မဓျေမန္ဒိရံ တသျ ဗဟုဝိလမ္ဗာဒ် အာၑ္စရျျံ မေနိရေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM yE yE lOkAH sikhariyamapaikSanta tE madhyEmandiraM tasya bahuvilambAd AzcaryyaM mEnirE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં યે યે લોકાઃ સિખરિયમપૈક્ષન્ત તે મધ્યેમન્દિરં તસ્ય બહુવિલમ્બાદ્ આશ્ચર્ય્યં મેનિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM ye ye lokAH sikhariyamapaikSanta te madhyemandiraM tasya bahuvilambAd AzcaryyaM menire| |
ततो यिहूदा मन्दिरमध्ये ता मुद्रा निक्षिप्य प्रस्थितवान् इत्वा च स्वयमात्मानमुद्बबन्ध।
तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।
किन्तु मदीयं वाक्यं काले फलिष्यति तत् त्वया न प्रतीतम् अतः कारणाद् यावदेव तानि न सेत्स्यन्ति तावत् त्वं वक्तुंमशक्तो मूको भव।
स बहिरागतो यदा किमपि वाक्यं वक्तुमशक्तः सङ्केतं कृत्वा निःशब्दस्तस्यौ तदा मध्येमन्दिरं कस्यचिद् दर्शनं तेन प्राप्तम् इति सर्व्वे बुबुधिरे।