ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 9:3 - सत्यवेदः। Sanskrit NT in Devanagari

ततः स प्रत्युदितवान् एतस्य वास्य पित्रोः पापाद् एतादृशोभूद इति नहि किन्त्वनेन यथेश्वरस्य कर्म्म प्रकाश्यते तद्धेतोरेव।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ স প্ৰত্যুদিতৱান্ এতস্য ৱাস্য পিত্ৰোঃ পাপাদ্ এতাদৃশোভূদ ইতি নহি কিন্ত্ৱনেন যথেশ্ৱৰস্য কৰ্ম্ম প্ৰকাশ্যতে তদ্ধেতোৰেৱ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ স প্রত্যুদিতৱান্ এতস্য ৱাস্য পিত্রোঃ পাপাদ্ এতাদৃশোভূদ ইতি নহি কিন্ত্ৱনেন যথেশ্ৱরস্য কর্ম্ম প্রকাশ্যতে তদ্ধেতোরেৱ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး သ ပြတျုဒိတဝါန် ဧတသျ ဝါသျ ပိတြေား ပါပါဒ် ဧတာဒၖၑောဘူဒ ဣတိ နဟိ ကိန္တွနေန ယထေၑွရသျ ကရ္မ္မ ပြကာၑျတေ တဒ္ဓေတောရေဝ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH sa pratyuditavAn Etasya vAsya pitrOH pApAd EtAdRzObhUda iti nahi kintvanEna yathEzvarasya karmma prakAzyatE taddhEtOrEva|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ સ પ્રત્યુદિતવાન્ એતસ્ય વાસ્ય પિત્રોઃ પાપાદ્ એતાદૃશોભૂદ ઇતિ નહિ કિન્ત્વનેન યથેશ્વરસ્ય કર્મ્મ પ્રકાશ્યતે તદ્ધેતોરેવ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH sa pratyuditavAn etasya vAsya pitroH pApAd etAdRzobhUda iti nahi kintvanena yathezvarasya karmma prakAzyate taddhetoreva|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 9:3
16 अन्तरसन्दर्भाः  

एतानि यद्यद् युवां शृणुथः पश्यथश्च गत्वा तद्वार्त्तां योहनं गदतं।


तदा यीशुरिमां वार्त्तां श्रुत्वाकथयत पीडेयं मरणार्थं न किन्त्वीश्वरस्य महिमार्थम् ईश्वरपुत्रस्य महिमप्रकाशार्थञ्च जाता।


तदा यीशुरवादीत्, यदि विश्वसिषि तर्हीश्वरस्य महिमप्रकाशं द्रक्ष्यसि कथामिमां किं तुभ्यं नाकथयं?


तेऽसभ्यलोकास्तस्य हस्ते सर्पम् अवलम्बमानं दृष्ट्वा परस्परम् उक्तवन्त एष जनोऽवश्यं नरहा भविष्यति, यतो यद्यपि जलधे रक्षां प्राप्तवान् तथापि प्रतिफलदायक एनं जीवितुं न ददाति।


यदघटत तद् दृष्टा सर्व्वे लोका ईश्वरस्य गुणान् अन्ववदन् तस्मात् लोकभयात् तौ दण्डयितुं कमप्युपायं न प्राप्य ते पुनरपि तर्जयित्वा तावत्यजन्।


अस्मास्वीश्वरस्य यत् प्रेम वर्त्तते तद् वयं ज्ञातवन्तस्तस्मिन् विश्वासितवन्तश्च। ईश्वरः प्रेमस्वरूपः प्रेम्नी यस्तिष्ठति स ईश्वरे तिष्ठति तस्मिंश्चेश्वरस्तिष्ठति।


अस्मास्वीश्वरस्य प्रेमैतेन प्राकाशत यत् स्वपुत्रेणास्मभ्यं जीवनदानार्थम् ईश्वरः स्वीयम् अद्वितीयं पुत्रं जगन्मध्यं प्रेषितवान्।