तै र्यदा यूयमेकपुरे ताडिष्यध्वे, तदा यूयमन्यपुरं पलायध्वं युष्मानहं तथ्यं वच्मि यावन्मनुजसुतो नैति तावद् इस्रायेल्देशीयसर्व्वनगरभ्रमणं समापयितुं न शक्ष्यथ।
योहन 7:1 - सत्यवेदः। Sanskrit NT in Devanagari ततः परं यिहूदीयलोकास्तं हन्तुं समैहन्त तस्माद् यीशु र्यिहूदाप्रदेशे पर्य्यटितुं नेच्छन् गालील् प्रदेशे पर्य्यटितुं प्रारभत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং যিহূদীযলোকাস্তং হন্তুং সমৈহন্ত তস্মাদ্ যীশু ৰ্যিহূদাপ্ৰদেশে পৰ্য্যটিতুং নেচ্ছন্ গালীল্ প্ৰদেশে পৰ্য্যটিতুং প্ৰাৰভত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং যিহূদীযলোকাস্তং হন্তুং সমৈহন্ত তস্মাদ্ যীশু র্যিহূদাপ্রদেশে পর্য্যটিতুং নেচ্ছন্ গালীল্ প্রদেশে পর্য্যটিতুং প্রারভত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ယိဟူဒီယလောကာသ္တံ ဟန္တုံ သမဲဟန္တ တသ္မာဒ် ယီၑု ရျိဟူဒါပြဒေၑေ ပရျျဋိတုံ နေစ္ဆန် ဂါလီလ် ပြဒေၑေ ပရျျဋိတုံ ပြာရဘတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM yihUdIyalOkAstaM hantuM samaihanta tasmAd yIzu ryihUdApradEzE paryyaTituM nEcchan gAlIl pradEzE paryyaTituM prArabhata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં યિહૂદીયલોકાસ્તં હન્તું સમૈહન્ત તસ્માદ્ યીશુ ર્યિહૂદાપ્રદેશે પર્ય્યટિતું નેચ્છન્ ગાલીલ્ પ્રદેશે પર્ય્યટિતું પ્રારભત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM yihUdIyalokAstaM hantuM samaihanta tasmAd yIzu ryihUdApradeze paryyaTituM necchan gAlIl pradeze paryyaTituM prArabhata| |
तै र्यदा यूयमेकपुरे ताडिष्यध्वे, तदा यूयमन्यपुरं पलायध्वं युष्मानहं तथ्यं वच्मि यावन्मनुजसुतो नैति तावद् इस्रायेल्देशीयसर्व्वनगरभ्रमणं समापयितुं न शक्ष्यथ।
किन्तु ते कृषीवलाः सुतं वीक्ष्य परस्परम् इति मन्त्रयितुम् आरेभिरे, अयमुत्तराधिकारी वयमेनं निहत्यास्याधिकारं स्ववशीकरिष्यामः।
इमां वाणीं श्रुत्वाध्यापकाः प्रधानयाजकाश्च तं यथा नाशयितुं शक्नुवन्ति तथोेपायं मृगयामासुः, किन्तु तस्योपदेशात् सर्व्वे लोका विस्मयं गता अतस्ते तस्माद् बिभ्युः।
त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,
मूसा युष्मभ्यं व्यवस्थाग्रन्थं किं नाददात्? किन्तु युष्माकं कोपि तां व्यवस्थां न समाचरति। मां हन्तुं कुतो यतध्वे?
तदा यिहूदीयाः परस्परं वक्त्तुमारेभिरे अस्योद्देशं न प्राप्स्याम एतादृशं किं स्थानं यास्यति? भिन्नदेशे विकीर्णानां यिहूदीयानां सन्निधिम् एष गत्वा तान् उपदेक्ष्यति किं?
युयम् इब्राहीमो वंश इत्यहं जानामि किन्तु मम कथा युष्माकम् अन्तःकरणेषु स्थानं न प्राप्नुवन्ति तस्माद्धेतो र्मां हन्तुम् ईहध्वे।
ईश्वरस्य मुखात् सत्यं वाक्यं श्रुत्वा युष्मान् ज्ञापयामि योहं तं मां हन्तुं चेष्टध्वे इब्राहीम् एतादृशं कर्म्म न चकार।
फलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्;