Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 7:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 अनन्तरम् उत्सवम् उपस्थिता यिहूदीयास्तं मृगयित्वापृच्छन् स कुत्र?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অনন্তৰম্ উৎসৱম্ উপস্থিতা যিহূদীযাস্তং মৃগযিৎৱাপৃচ্ছন্ স কুত্ৰ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অনন্তরম্ উৎসৱম্ উপস্থিতা যিহূদীযাস্তং মৃগযিৎৱাপৃচ্ছন্ স কুত্র?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အနန္တရမ် ဥတ္သဝမ် ဥပသ္ထိတာ ယိဟူဒီယာသ္တံ မၖဂယိတွာပၖစ္ဆန် သ ကုတြ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 anantaram utsavam upasthitA yihUdIyAstaM mRgayitvApRcchan sa kutra?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 અનન્તરમ્ ઉત્સવમ્ ઉપસ્થિતા યિહૂદીયાસ્તં મૃગયિત્વાપૃચ્છન્ સ કુત્ર?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 anantaram utsavam upasthitA yihUdIyAstaM mRgayitvApRcchan sa kutra?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:11
6 अन्तरसन्दर्भाः  

त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,


यीशोरन्वेषणं कृत्वा मन्दिरे दण्डायमानाः सन्तः परस्परं व्याहरन्, युष्माकं कीदृशो बोधो जायते? स किम् उत्सवेऽस्मिन् अत्रागमिष्यति?


ततः परं यिहूदीयलोकास्तं हन्तुं समैहन्त तस्माद् यीशु र्यिहूदाप्रदेशे पर्य्यटितुं नेच्छन् गालील् प्रदेशे पर्य्यटितुं प्रारभत।


किन्तु यिहूदीयानां भयात् कोपि तस्य पक्षे स्पष्टं नाकथयत्।


ततो यिहूदीया लोका आश्चर्य्यं ज्ञात्वाकथयन् एषा मानुषो नाधीत्या कथम् एतादृशो विद्वानभूत्?


तदा ते ऽवदन् स पुमान् कुत्र? तेनोक्त्तं नाहं जानामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्