ततो लोकेषु विसृष्टेषु स विविक्ते प्रार्थयितुं गिरिमेकं गत्वा सन्ध्यां यावत् तत्रैकाकी स्थितवान्।
योहन 6:3 - सत्यवेदः। Sanskrit NT in Devanagari ततो यीशुः पर्व्वतमारुह्य तत्र शिष्यैः साकम्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশুঃ পৰ্ৱ্ৱতমাৰুহ্য তত্ৰ শিষ্যৈঃ সাকম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশুঃ পর্ৱ্ৱতমারুহ্য তত্র শিষ্যৈঃ সাকম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑုး ပရွွတမာရုဟျ တတြ ၑိၐျဲး သာကမ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzuH parvvatamAruhya tatra ziSyaiH sAkam| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુઃ પર્વ્વતમારુહ્ય તત્ર શિષ્યૈઃ સાકમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzuH parvvatamAruhya tatra ziSyaiH sAkam| |
ततो लोकेषु विसृष्टेषु स विविक्ते प्रार्थयितुं गिरिमेकं गत्वा सन्ध्यां यावत् तत्रैकाकी स्थितवान्।
अनन्तरं यीशस्तस्मात् स्थानात् प्रस्थाय गालील्सागरस्य सन्निधिमागत्य धराधरमारुह्य तत्रोपविवेश।
एतदाख्यानकथनात् परं प्रायेणाष्टसु दिनेषु गतेषु स पितरं योहनं याकूबञ्च गृहीत्वा प्रार्थयितुं पर्व्वतमेकं समारुरोह।
अतएव लोका आगत्य तमाक्रम्य राजानं करिष्यन्ति यीशुस्तेषाम् ईदृशं मानसं विज्ञाय पुनश्च पर्व्वतम् एकाकी गतवान्।