ततः स आगत्य तस्या हस्तं धृत्वा तामुदस्थापयत्; तदैव तां ज्वरोऽत्याक्षीत् ततः परं सा तान् सिषेवे।
योहन 5:9 - सत्यवेदः। Sanskrit NT in Devanagari स तत्क्षणात् स्वस्थो भूत्वा शय्यामुत्तोल्यादाय गतवान् किन्तु तद्दिनं विश्रामवारः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স তৎক্ষণাৎ স্ৱস্থো ভূৎৱা শয্যামুত্তোল্যাদায গতৱান্ কিন্তু তদ্দিনং ৱিশ্ৰামৱাৰঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স তৎক্ষণাৎ স্ৱস্থো ভূৎৱা শয্যামুত্তোল্যাদায গতৱান্ কিন্তু তদ্দিনং ৱিশ্রামৱারঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ တတ္က္ၐဏာတ် သွသ္ထော ဘူတွာ ၑယျာမုတ္တောလျာဒါယ ဂတဝါန် ကိန္တု တဒ္ဒိနံ ဝိၑြာမဝါရး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa tatkSaNAt svasthO bhUtvA zayyAmuttOlyAdAya gatavAn kintu taddinaM vizrAmavAraH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ તત્ક્ષણાત્ સ્વસ્થો ભૂત્વા શય્યામુત્તોલ્યાદાય ગતવાન્ કિન્તુ તદ્દિનં વિશ્રામવારઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa tatkSaNAt svastho bhUtvA zayyAmuttolyAdAya gatavAn kintu taddinaM vizrAmavAraH| |
ततः स आगत्य तस्या हस्तं धृत्वा तामुदस्थापयत्; तदैव तां ज्वरोऽत्याक्षीत् ततः परं सा तान् सिषेवे।
ममेच्छा विद्यते त्वं परिष्कृतो भव। एतत्कथायाः कथनमात्रात् स कुष्ठी रोगान्मुक्तः परिष्कृतोऽभवत्।
ततो यीशुस्तमुवाच याहि तव विश्वासस्त्वां स्वस्थमकार्षीत्, तस्मात् तत्क्षणं स दृष्टिं प्राप्य पथा यीशोः पश्चाद् ययौ।
तेनैव तत्क्षणं तस्या रक्तस्रोतः शुष्कं स्वयं तस्माद् रोगान्मुक्ता इत्यपि देहेऽनुभूता।
ततः परं येशु र्मन्दिरे तं नरं साक्षात्प्राप्याकथयत् पश्येदानीम् अनामयो जातोसि यथाधिका दुर्दशा न घटते तद्धेतोः पापं कर्म्म पुनर्माकार्षीः।
अतएव विश्रामवारे मनुष्याणां त्वक्छेदे कृते यदि मूसाव्यवस्थामङ्गनं न भवति तर्हि मया विश्रामवारे मानुषः सम्पूर्णरूपेण स्वस्थोऽकारि तत्कारणाद् यूयं किं मह्यं कुप्यथ?