ततो निकदीमः प्रत्यवोचत् मनुजो वृद्धो भूत्वा कथं जनिष्यते? स किं पुन र्मातृर्जठरं प्रविश्य जनितुं शक्नोति?
योहन 4:11 - सत्यवेदः। Sanskrit NT in Devanagari तदा सा सीमन्तिनी भाषितवति, हे महेच्छ प्रहिर्गम्भीरो भवतो नीरोत्तोलनपात्रं नास्ती च तस्मात् तदमृतं कीलालं कुतः प्राप्स्यसि? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা সা সীমন্তিনী ভাষিতৱতি, হে মহেচ্ছ প্ৰহিৰ্গম্ভীৰো ভৱতো নীৰোত্তোলনপাত্ৰং নাস্তী চ তস্মাৎ তদমৃতং কীলালং কুতঃ প্ৰাপ্স্যসি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা সা সীমন্তিনী ভাষিতৱতি, হে মহেচ্ছ প্রহির্গম্ভীরো ভৱতো নীরোত্তোলনপাত্রং নাস্তী চ তস্মাৎ তদমৃতং কীলালং কুতঃ প্রাপ্স্যসি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သာ သီမန္တိနီ ဘာၐိတဝတိ, ဟေ မဟေစ္ဆ ပြဟိရ္ဂမ္ဘီရော ဘဝတော နီရောတ္တောလနပါတြံ နာသ္တီ စ တသ္မာတ် တဒမၖတံ ကီလာလံ ကုတး ပြာပ္သျသိ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sA sImantinI bhASitavati, hE mahEccha prahirgambhIrO bhavatO nIrOttOlanapAtraM nAstI ca tasmAt tadamRtaM kIlAlaM kutaH prApsyasi? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સા સીમન્તિની ભાષિતવતિ, હે મહેચ્છ પ્રહિર્ગમ્ભીરો ભવતો નીરોત્તોલનપાત્રં નાસ્તી ચ તસ્માત્ તદમૃતં કીલાલં કુતઃ પ્રાપ્સ્યસિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sA sImantinI bhASitavati, he maheccha prahirgambhIro bhavato nIrottolanapAtraM nAstI ca tasmAt tadamRtaM kIlAlaM kutaH prApsyasi? |
ततो निकदीमः प्रत्यवोचत् मनुजो वृद्धो भूत्वा कथं जनिष्यते? स किं पुन र्मातृर्जठरं प्रविश्य जनितुं शक्नोति?
किन्तु मया दत्तं पानीयं यः पिवति स पुनः कदापि तृषार्त्तो न भविष्यति। मया दत्तम् इदं तोयं तस्यान्तः प्रस्रवणरूपं भूत्वा अनन्तायुर्यावत् स्रोष्यति।
अनन्तरम् उत्सवस्य चरमेऽहनि अर्थात् प्रधानदिने यीशुरुत्तिष्ठन् उच्चैःकारम् आह्वयन् उदितवान् यदि कश्चित् तृषार्त्तो भवति तर्हि ममान्तिकम् आगत्य पिवतु।
तदा पितरः प्रत्यवदत्, हे प्रभो ईदृशं मा भवतु, अहम् एतत् कालं यावत् निषिद्धम् अशुचि वा द्रव्यं किञ्चिदपि न भुक्तवान्।
प्राणी मनुष्य ईश्वरीयात्मनः शिक्षां न गृह्लाति यत आत्मिकविचारेण सा विचार्य्येति हेतोः स तां प्रलापमिव मन्यते बोद्धुञ्च न शक्नोति।
पन र्माम् अवदत् समाप्तं, अहं कः क्षश्च, अहम् आदिरन्तश्च यः पिपासति तस्मा अहं जीवनदायिप्रस्रवणस्य तोयं विनामूल्यं दास्यामि।
अनन्तरं स स्फटिकवत् निर्म्मलम् अमृततोयस्य स्रोतो माम् अउर्शयत् तद् ईश्वरस्य मेषशावकस्य च सिंहासनात् निर्गच्छति।
आत्मा कन्या च कथयतः, त्वयागम्यतां। श्रोतापि वदतु, आगम्यतामिति। यश्च तृषार्त्तः स आगच्छतु यश्चेच्छति स विना मूल्यं जीवनदायि जलं गृह्लातु।
यतः सिंहासनाधिष्ठानकारी मेषशावकस्तान् चारयिष्यति, अमृततोयानां प्रस्रवणानां सन्निधिं तान् गमयिष्यति च, ईश्वरोऽपि तेषां नयनभ्यः सर्व्वमश्रु प्रमार्क्ष्यति।