ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 2:10 - सत्यवेदः। Sanskrit NT in Devanagari

लोकाः प्रथमं उत्तमद्राक्षारसं ददति तषु यथेष्टं पितवत्सु तस्मा किञ्चिदनुत्तमञ्च ददति किन्तु त्वमिदानीं यावत् उत्तमद्राक्षारसं स्थापयसि।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

লোকাঃ প্ৰথমং উত্তমদ্ৰাক্ষাৰসং দদতি তষু যথেষ্টং পিতৱৎসু তস্মা কিঞ্চিদনুত্তমঞ্চ দদতি কিন্তু ৎৱমিদানীং যাৱৎ উত্তমদ্ৰাক্ষাৰসং স্থাপযসি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

লোকাঃ প্রথমং উত্তমদ্রাক্ষারসং দদতি তষু যথেষ্টং পিতৱৎসু তস্মা কিঞ্চিদনুত্তমঞ্চ দদতি কিন্তু ৎৱমিদানীং যাৱৎ উত্তমদ্রাক্ষারসং স্থাপযসি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

လောကား ပြထမံ ဥတ္တမဒြာက္ၐာရသံ ဒဒတိ တၐု ယထေၐ္ဋံ ပိတဝတ္သု တသ္မာ ကိဉ္စိဒနုတ္တမဉ္စ ဒဒတိ ကိန္တု တွမိဒါနီံ ယာဝတ် ဥတ္တမဒြာက္ၐာရသံ သ္ထာပယသိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

lOkAH prathamaM uttamadrAkSArasaM dadati taSu yathESTaM pitavatsu tasmA kinjcidanuttamanjca dadati kintu tvamidAnIM yAvat uttamadrAkSArasaM sthApayasi|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

લોકાઃ પ્રથમં ઉત્તમદ્રાક્ષારસં દદતિ તષુ યથેષ્ટં પિતવત્સુ તસ્મા કિઞ્ચિદનુત્તમઞ્ચ દદતિ કિન્તુ ત્વમિદાનીં યાવત્ ઉત્તમદ્રાક્ષારસં સ્થાપયસિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

lokAH prathamaM uttamadrAkSArasaM dadati taSu yatheSTaM pitavatsu tasmA kiJcidanuttamaJca dadati kintu tvamidAnIM yAvat uttamadrAkSArasaM sthApayasi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 2:10
15 अन्तरसन्दर्भाः  

ऽपरदासान् प्रहर्त्तुं मत्तानां सङ्गे भोक्तुं पातुञ्च प्रवर्त्तते,


किन्तु प्रभुर्विलम्बेनागमिष्यति, इति विचिन्त्य स दासो यदि तदन्यदासीदासान् प्रहर्त्तुम् भोक्तुं पातुं मदितुञ्च प्रारभते,


तदा इब्राहीम् बभाषे, हे पुत्र त्वं जीवन् सम्पदं प्राप्तवान् इलियासरस्तु विपदं प्राप्तवान् एतत् स्मर, किन्तु सम्प्रति तस्य सुखं तव च दुःखं भवति।


इदानीम् एकयामाद् अधिका वेला नास्ति तस्माद् यूयं यद् अनुमाथ मानवा इमे मद्यपानेन मत्तास्तन्न।


यतो भोजनकाले युष्माकमेकैकेन स्वकीयं भक्ष्यं तूर्णं ग्रस्यते तस्माद् एको जनो बुभुक्षितस्तिष्ठति, अन्यश्च परितृप्तो भवति।


सर्व्वनाशजनकेन सुरापानेन मत्ता मा भवत किन्त्वात्मना पूर्य्यध्वं।


ये निद्रान्ति ते निशायामेव निद्रान्ति ते च मत्ता भवन्ति ते रजन्यामेव मत्ता भवन्ति।


यस्या व्यभिचारमदेन च पृथिवीनिवासिनो मत्ता अभवन् तस्या बहुतोयेषूपविष्टाया महावेश्याया दण्डम् अहं त्वां दर्शयामि।


मम दृष्टिगोचरस्था सा नारी पवित्रलोकानां रुधिरेण यीशोः साक्षिणां रुधिरेण च मत्तासीत् तस्या दर्शनात् ममातिशयम् आश्चर्य्यज्ञानं जातं।