ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 11:7 - सत्यवेदः। Sanskrit NT in Devanagari

ततः परम् स शिष्यानकथयद् वयं पुन र्यिहूदीयप्रदेशं यामः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পৰম্ স শিষ্যানকথযদ্ ৱযং পুন ৰ্যিহূদীযপ্ৰদেশং যামঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পরম্ স শিষ্যানকথযদ্ ৱযং পুন র্যিহূদীযপ্রদেশং যামঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပရမ် သ ၑိၐျာနကထယဒ် ဝယံ ပုန ရျိဟူဒီယပြဒေၑံ ယာမး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH param sa ziSyAnakathayad vayaM puna ryihUdIyapradEzaM yAmaH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પરમ્ સ શિષ્યાનકથયદ્ વયં પુન ર્યિહૂદીયપ્રદેશં યામઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH param sa ziSyAnakathayad vayaM puna ryihUdIyapradezaM yAmaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 11:7
6 अन्तरसन्दर्भाः  

अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,


अनन्तरं तस्यारोहणसमय उपस्थिते स स्थिरचेता यिरूशालमं प्रति यात्रां कर्त्तुं निश्चित्याग्रे दूतान् प्रेषयामास।


तथापि इलियासरः पीडायाः कथं श्रुत्वा यत्र आसीत् तत्रैव दिनद्वयमतिष्ठत्।


कतिपयदिनेषु गतेषु पौलो बर्णब्बाम् अवदत् आगच्छावां येषु नगरेष्वीश्वरस्य सुसंवादं प्रचारितवन्तौ तानि सर्व्वनगराणि पुनर्गत्वा भ्रातरः कीदृशाः सन्तीति द्रष्टुं तान् साक्षात् कुर्व्वः।