अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,
योहन 11:7 - सत्यवेदः। Sanskrit NT in Devanagari ततः परम् स शिष्यानकथयद् वयं पुन र्यिहूदीयप्रदेशं यामः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰম্ স শিষ্যানকথযদ্ ৱযং পুন ৰ্যিহূদীযপ্ৰদেশং যামঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরম্ স শিষ্যানকথযদ্ ৱযং পুন র্যিহূদীযপ্রদেশং যামঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရမ် သ ၑိၐျာနကထယဒ် ဝယံ ပုန ရျိဟူဒီယပြဒေၑံ ယာမး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH param sa ziSyAnakathayad vayaM puna ryihUdIyapradEzaM yAmaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરમ્ સ શિષ્યાનકથયદ્ વયં પુન ર્યિહૂદીયપ્રદેશં યામઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH param sa ziSyAnakathayad vayaM puna ryihUdIyapradezaM yAmaH| |
अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,
अनन्तरं तस्यारोहणसमय उपस्थिते स स्थिरचेता यिरूशालमं प्रति यात्रां कर्त्तुं निश्चित्याग्रे दूतान् प्रेषयामास।
कतिपयदिनेषु गतेषु पौलो बर्णब्बाम् अवदत् आगच्छावां येषु नगरेष्वीश्वरस्य सुसंवादं प्रचारितवन्तौ तानि सर्व्वनगराणि पुनर्गत्वा भ्रातरः कीदृशाः सन्तीति द्रष्टुं तान् साक्षात् कुर्व्वः।