ततः परं ते गच्छन्त एकं ग्रामं प्रविविशुः; तदा मर्थानामा स्त्री स्वगृहे तस्यातिथ्यं चकार।
योहन 11:5 - सत्यवेदः। Sanskrit NT in Devanagari यीशु र्यद्यपिमर्थायां तद्भगिन्याम् इलियासरि चाप्रीयत, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশু ৰ্যদ্যপিমৰ্থাযাং তদ্ভগিন্যাম্ ইলিযাসৰি চাপ্ৰীযত, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশু র্যদ্যপিমর্থাযাং তদ্ভগিন্যাম্ ইলিযাসরি চাপ্রীযত, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑု ရျဒျပိမရ္ထာယာံ တဒ္ဘဂိနျာမ် ဣလိယာသရိ စာပြီယတ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzu ryadyapimarthAyAM tadbhaginyAm iliyAsari cAprIyata, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુ ર્યદ્યપિમર્થાયાં તદ્ભગિન્યામ્ ઇલિયાસરિ ચાપ્રીયત, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzu ryadyapimarthAyAM tadbhaginyAm iliyAsari cAprIyata, |
ततः परं ते गच्छन्त एकं ग्रामं प्रविविशुः; तदा मर्थानामा स्त्री स्वगृहे तस्यातिथ्यं चकार।
किन्तु मर्था नानापरिचर्य्यायां व्यग्रा बभूव तस्माद्धेतोस्तस्य समीपमागत्य बभाषे; हे प्रभो मम भगिनी केवलं ममोपरि सर्व्वकर्म्मणां भारम् अर्पितवती तत्र भवता किञ्चिदपि न मनो निधीयते किम्? मम साहाय्यं कर्त्तुं भवान् तामादिशतु।
ततो यीशुः प्रत्युवाच हे मर्थे हे मर्थे, त्वं नानाकार्य्येषु चिन्तितवती व्यग्रा चासि,
अनन्तरं मरियम् तस्या भगिनी मर्था च यस्मिन् वैथनीयाग्रामे वसतस्तस्मिन् ग्रामे इलियासर् नामा पीडित एक आसीत्।
अपरञ्च हे प्रभो भवान् यस्मिन् प्रीयते स एव पीडितोस्तीति कथां कथयित्वा तस्य भगिन्यौ प्रेषितवत्यौ।
ततस्ते प्रत्यवदन्, हे गुरो स्वल्पदिनानि गतानि यिहूदीयास्त्वां पाषाणै र्हन्तुम् उद्यतास्तथापि किं पुनस्तत्र यास्यसि?
यतो यूयं मयि प्रेम कुरुथ, तथाहम् ईश्वरस्य समीपाद् आगतवान् इत्यपि प्रतीथ, तस्माद् कारणात् कारणात् पिता स्वयं युष्मासु प्रीयते।
यथाहं तेषु तिष्ठामि तथा मयि येन प्रेम्ना प्रेमाकरोस्तत् तेषु तिष्ठति तदर्थं तव नामाहं तान् ज्ञापितवान् पुनरपि ज्ञापयिष्यामि।