याकूब 5:8 - सत्यवेदः। Sanskrit NT in Devanagari यूयमपि धैर्य्यमालम्ब्य स्वान्तःकरणानि स्थिरीकुरुत, यतः प्रभोरुपस्थितिः समीपवर्त्तिन्यभवत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযমপি ধৈৰ্য্যমালম্ব্য স্ৱান্তঃকৰণানি স্থিৰীকুৰুত, যতঃ প্ৰভোৰুপস্থিতিঃ সমীপৱৰ্ত্তিন্যভৱৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযমপি ধৈর্য্যমালম্ব্য স্ৱান্তঃকরণানি স্থিরীকুরুত, যতঃ প্রভোরুপস্থিতিঃ সমীপৱর্ত্তিন্যভৱৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယမပိ ဓဲရျျမာလမ္ဗျ သွာန္တးကရဏာနိ သ္ထိရီကုရုတ, ယတး ပြဘောရုပသ္ထိတိး သမီပဝရ္တ္တိနျဘဝတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyamapi dhairyyamAlambya svAntaHkaraNAni sthirIkuruta, yataH prabhOrupasthitiH samIpavarttinyabhavat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયમપિ ધૈર્ય્યમાલમ્બ્ય સ્વાન્તઃકરણાનિ સ્થિરીકુરુત, યતઃ પ્રભોરુપસ્થિતિઃ સમીપવર્ત્તિન્યભવત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyamapi dhairyyamAlambya svAntaHkaraNAni sthirIkuruta, yataH prabhorupasthitiH samIpavarttinyabhavat| |
स प्रत्यवदत्, मम पुनरागमनपर्य्यन्तं यदि तं स्थापयितुम् इच्छामि तत्र तव किं? त्वं मम पश्चाद् आगच्छ।
यद् अप्रत्यक्षं तस्य प्रत्याशां यदि वयं कुर्व्वीमहि तर्हि धैर्य्यम् अवलम्ब्य प्रतीक्षामहे।
मृतगणमध्याच्च तेनोत्थापितस्य पुत्रस्यार्थत आगामिक्रोधाद् अस्माकं निस्तारयितु र्यीशोः स्वर्गाद् आगमनं प्रतीक्षितुम् आरभध्वम् एतत् सर्व्वं ते लोकाः स्वयम् अस्मान् ज्ञापयन्ति।
यतोऽस्माकं का प्रत्याशा को वानन्दः किं वा श्लाघ्यकिरीटं? अस्माकं प्रभो र्यीशुख्रीष्टस्यागमनकाले तत्सम्मुखस्था यूयं किं तन्न भविष्यथ?
अपरमस्माकं प्रभु र्यीशुख्रीष्टः स्वकीयैः सर्व्वैः पवित्रलोकैः सार्द्धं यदागमिष्यति तदा यूयं यथास्माकं तातस्येश्वरस्य सम्मुखे पवित्रतया निर्दोषा भविष्यथ तथा युष्माकं मनांसि स्थिरीक्रियन्तां।
ईश्वरस्य प्रेम्नि ख्रीष्टस्य सहिष्णुतायाञ्च प्रभुः स्वयं युष्माकम् अन्तःकरणानि विनयतु।
कनकं रजतञ्चापि विकृतिं प्रगमिष्यति, तत्कलङ्कश्च युष्माकं पापं प्रमाणयिष्यति, हुताशवच्च युष्माकं पिशितं खादयिष्यति। इत्थम् अन्तिमघस्रेषु युष्माभिः सञ्चितं धनं।
हे भ्रातरः, यूयं यद् दण्ड्या न भवेत तदर्थं परस्परं न ग्लायत, पश्यत विचारयिता द्वारसमीपे तिष्ठति।
सर्व्वेषाम् अन्तिमकाल उपस्थितस्तस्माद् यूयं सुबुद्धयः प्रार्थनार्थं जाग्रतश्च भवत।
एतत् साक्ष्यं यो ददाति स एव वक्ति सत्यम् अहं तूर्णम् आगच्छामि। तथास्तु। प्रभो यीशोे, आगम्यतां भवता।