अतएव युष्माकं या या सम्पत्तिरस्ति तां तां विक्रीय वितरत, यत् स्थानं चौरा नागच्छन्ति, कीटाश्च न क्षाययन्ति तादृशे स्वर्गे निजार्थम् अजरे सम्पुटके ऽक्षयं धनं सञ्चिनुत च;
याकूब 5:2 - सत्यवेदः। Sanskrit NT in Devanagari युष्माकं द्रविणं जीर्णं कीटभुक्ताः सुचेलकाः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মাকং দ্ৰৱিণং জীৰ্ণং কীটভুক্তাঃ সুচেলকাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মাকং দ্রৱিণং জীর্ণং কীটভুক্তাঃ সুচেলকাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာကံ ဒြဝိဏံ ဇီရ္ဏံ ကီဋဘုက္တား သုစေလကား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAkaM draviNaM jIrNaM kITabhuktAH sucElakAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માકં દ્રવિણં જીર્ણં કીટભુક્તાઃ સુચેલકાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAkaM draviNaM jIrNaM kITabhuktAH sucelakAH| |
अतएव युष्माकं या या सम्पत्तिरस्ति तां तां विक्रीय वितरत, यत् स्थानं चौरा नागच्छन्ति, कीटाश्च न क्षाययन्ति तादृशे स्वर्गे निजार्थम् अजरे सम्पुटके ऽक्षयं धनं सञ्चिनुत च;
यतो युष्माकं सभायां स्वर्णाङ्गुरीयकयुक्ते भ्राजिष्णुपरिच्छदे पुरुषे प्रविष्टे मलिनवस्त्रे कस्मिंश्चिद् दरिद्रेऽपि प्रविष्टे
ऽक्षयनिष्कलङ्काम्लानसम्पत्तिप्राप्त्यर्थम् अस्मान् पुन र्जनयामास। सा सम्पत्तिः स्वर्गे ऽस्माकं कृते सञ्चिता तिष्ठति,