Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




याकूब 5:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 युष्माकं द्रविणं जीर्णं कीटभुक्ताः सुचेलकाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যুষ্মাকং দ্ৰৱিণং জীৰ্ণং কীটভুক্তাঃ সুচেলকাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যুষ্মাকং দ্রৱিণং জীর্ণং কীটভুক্তাঃ সুচেলকাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယုၐ္မာကံ ဒြဝိဏံ ဇီရ္ဏံ ကီဋဘုက္တား သုစေလကား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yuSmAkaM draviNaM jIrNaM kITabhuktAH sucElakAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 યુષ્માકં દ્રવિણં જીર્ણં કીટભુક્તાઃ સુચેલકાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 yuSmAkaM draviNaM jIrNaM kITabhuktAH sucelakAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 5:2
10 अन्तरसन्दर्भाः  

अतएव युष्माकं या या सम्पत्तिरस्ति तां तां विक्रीय वितरत, यत् स्थानं चौरा नागच्छन्ति, कीटाश्च न क्षाययन्ति तादृशे स्वर्गे निजार्थम् अजरे सम्पुटके ऽक्षयं धनं सञ्चिनुत च;


यतो युष्माकं सभायां स्वर्णाङ्गुरीयकयुक्ते भ्राजिष्णुपरिच्छदे पुरुषे प्रविष्टे मलिनवस्त्रे कस्मिंश्चिद् दरिद्रेऽपि प्रविष्टे


ऽक्षयनिष्कलङ्काम्लानसम्पत्तिप्राप्त्यर्थम् अस्मान् पुन र्जनयामास। सा सम्पत्तिः स्वर्गे ऽस्माकं कृते सञ्चिता तिष्ठति,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्