ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




याकूब 5:1 - सत्यवेदः। Sanskrit NT in Devanagari

हे धनवन्तः, यूयम् इदानीं शृणुत युष्माभिरागमिष्यत्क्लेशहेतोः क्रन्द्यतां विलप्यताञ्च।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

হে ধনৱন্তঃ, যূযম্ ইদানীং শৃণুত যুষ্মাভিৰাগমিষ্যৎক্লেশহেতোঃ ক্ৰন্দ্যতাং ৱিলপ্যতাঞ্চ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

হে ধনৱন্তঃ, যূযম্ ইদানীং শৃণুত যুষ্মাভিরাগমিষ্যৎক্লেশহেতোঃ ক্রন্দ্যতাং ৱিলপ্যতাঞ্চ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဟေ ဓနဝန္တး, ယူယမ် ဣဒါနီံ ၑၖဏုတ ယုၐ္မာဘိရာဂမိၐျတ္က္လေၑဟေတေား ကြန္ဒျတာံ ဝိလပျတာဉ္စ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

hE dhanavantaH, yUyam idAnIM zRNuta yuSmAbhirAgamiSyatklEzahEtOH krandyatAM vilapyatAnjca|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

હે ધનવન્તઃ, યૂયમ્ ઇદાનીં શૃણુત યુષ્માભિરાગમિષ્યત્ક્લેશહેતોઃ ક્રન્દ્યતાં વિલપ્યતાઞ્ચ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

he dhanavantaH, yUyam idAnIM zRNuta yuSmAbhirAgamiSyatklezahetoH krandyatAM vilapyatAJca|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



याकूब 5:1
36 अन्तरसन्दर्भाः  

यतः सतापेन सूर्य्येणोदित्य तृणं शोष्यते तत्पुष्पञ्च भ्रश्यति तेन तस्य रूपस्य सौन्दर्य्यं नश्यति तद्वद् धनिलोकोऽपि स्वीयमूढतया म्लास्यति।


धनवन्त एव किं युष्मान् नोपद्रवन्ति बलाच्च विचारासनानां समीपं न नयन्ति?


अद्य श्वो वा वयम् अमुकनगरं गत्वा तत्र वर्षमेकं यापयन्तो वाणिज्यं करिष्यामः लाभं प्राप्स्यामश्चेति कथां भाषमाणा यूयम् इदानीं शृणुत।


यूयम् उद्विजध्वं शोचत विलपत च, युष्माकं हासः शोकाय, आनन्दश्च कातरतायै परिवर्त्तेतां।