पादपं यदि भद्रं वदथ, तर्हि तस्य फलमपि साधु वक्तव्यं, यदि च पादपं असाधुं वदथ, तर्हि तस्य फलमप्यसाधु वक्तव्यं; यतः स्वीयस्वीयफलेन पादपः परिचीयते।
याकूब 4:8 - सत्यवेदः। Sanskrit NT in Devanagari ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ঈশ্ৱৰস্য সমীপৱৰ্ত্তিনো ভৱত তেন স যুষ্মাকং সমীপৱৰ্ত্তী ভৱিষ্যতি| হে পাপিনঃ, যূযং স্ৱকৰান্ পৰিষ্কুৰুধ্ৱং| হে দ্ৱিমনোলোকাঃ, যূযং স্ৱান্তঃকৰণানি শুচীনি কুৰুধ্ৱং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ঈশ্ৱরস্য সমীপৱর্ত্তিনো ভৱত তেন স যুষ্মাকং সমীপৱর্ত্তী ভৱিষ্যতি| হে পাপিনঃ, যূযং স্ৱকরান্ পরিষ্কুরুধ্ৱং| হে দ্ৱিমনোলোকাঃ, যূযং স্ৱান্তঃকরণানি শুচীনি কুরুধ্ৱং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဤၑွရသျ သမီပဝရ္တ္တိနော ဘဝတ တေန သ ယုၐ္မာကံ သမီပဝရ္တ္တီ ဘဝိၐျတိ၊ ဟေ ပါပိနး, ယူယံ သွကရာန် ပရိၐ္ကုရုဓွံ၊ ဟေ ဒွိမနောလောကား, ယူယံ သွာန္တးကရဏာနိ ၑုစီနိ ကုရုဓွံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script Izvarasya samIpavarttinO bhavata tEna sa yuSmAkaM samIpavarttI bhaviSyati| hE pApinaH, yUyaM svakarAn pariSkurudhvaM| hE dvimanOlOkAH, yUyaM svAntaHkaraNAni zucIni kurudhvaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઈશ્વરસ્ય સમીપવર્ત્તિનો ભવત તેન સ યુષ્માકં સમીપવર્ત્તી ભવિષ્યતિ| હે પાપિનઃ, યૂયં સ્વકરાન્ પરિષ્કુરુધ્વં| હે દ્વિમનોલોકાઃ, યૂયં સ્વાન્તઃકરણાનિ શુચીનિ કુરુધ્વં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script Izvarasya samIpavarttino bhavata tena sa yuSmAkaM samIpavarttI bhaviSyati| he pApinaH, yUyaM svakarAn pariSkurudhvaM| he dvimanolokAH, yUyaM svAntaHkaraNAni zucIni kurudhvaM| |
पादपं यदि भद्रं वदथ, तर्हि तस्य फलमपि साधु वक्तव्यं, यदि च पादपं असाधुं वदथ, तर्हि तस्य फलमप्यसाधु वक्तव्यं; यतः स्वीयस्वीयफलेन पादपः परिचीयते।
तव शिष्याः किमर्थम् अप्रक्षालितकरै र्भक्षित्वा परम्परागतं प्राचीनानां व्यवहारं लङ्वन्ते?
तदा निजवाक्यमग्राह्यमभूत्, कलहश्चाप्यभूत्, पीलात इति विलोक्य लोकानां समक्षं तोयमादाय करौ प्रक्षाल्यावोचत्, एतस्य धार्म्मिकमनुष्यस्य शोणितपाते निर्दोषोऽहं, युष्माभिरेव तद् बुध्यतां।
तेषाम् अस्माकञ्च मध्ये किमपि विशेषं न स्थापयित्वा तानधि स्वयं प्रमाणं दत्तवान् इति यूयं जानीथ।
अतएव हे प्रियतमाः, एतादृशीः प्रतिज्ञाः प्राप्तैरस्माभिः शरीरात्मनोः सर्व्वमालिन्यम् अपमृज्येश्वरस्य भक्त्या पवित्राचारः साध्यतां।
अतो ममाभिमतमिदं पुरुषैः क्रोधसन्देहौ विना पवित्रकरान् उत्तोल्य सर्व्वस्मिन् स्थाने प्रार्थना क्रियतां।
अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या।
किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।
यूयम् आत्मना सत्यमतस्याज्ञाग्रहणद्वारा निष्कपटाय भ्रातृप्रेम्ने पावितमनसो भूत्वा निर्म्मलान्तःकरणैः परस्परं गाढं प्रेम कुरुत।
तन्निदर्शनञ्चावगाहनं (अर्थतः शारीरिकमलिनताया यस्त्यागः स नहि किन्त्वीश्वरायोत्तमसंवेदस्य या प्रतज्ञा सैव) यीशुख्रीष्टस्य पुनरुत्थानेनेदानीम् अस्मान् उत्तारयति,
तस्मिन् एषा प्रत्याशा यस्य कस्यचिद् भवति स स्वं तथा पवित्रं करोति यथा स पवित्रो ऽस्ति।