याकूब 3:9 - सत्यवेदः। Sanskrit NT in Devanagari तया वयं पितरम् ईश्वरं धन्यं वदामः, तया चेश्वरस्य सादृश्ये सृष्टान् मानवान् शपामः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তযা ৱযং পিতৰম্ ঈশ্ৱৰং ধন্যং ৱদামঃ, তযা চেশ্ৱৰস্য সাদৃশ্যে সৃষ্টান্ মানৱান্ শপামঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তযা ৱযং পিতরম্ ঈশ্ৱরং ধন্যং ৱদামঃ, তযা চেশ্ৱরস্য সাদৃশ্যে সৃষ্টান্ মানৱান্ শপামঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တယာ ဝယံ ပိတရမ် ဤၑွရံ ဓနျံ ဝဒါမး, တယာ စေၑွရသျ သာဒၖၑျေ သၖၐ္ဋာန် မာနဝါန် ၑပါမး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tayA vayaM pitaram IzvaraM dhanyaM vadAmaH, tayA cEzvarasya sAdRzyE sRSTAn mAnavAn zapAmaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તયા વયં પિતરમ્ ઈશ્વરં ધન્યં વદામઃ, તયા ચેશ્વરસ્ય સાદૃશ્યે સૃષ્ટાન્ માનવાન્ શપામઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tayA vayaM pitaram IzvaraM dhanyaM vadAmaH, tayA cezvarasya sAdRzye sRSTAn mAnavAn zapAmaH| |
किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।
आनन्दिष्यति तद्धेतो र्मामकीनं मनस्तु वै। आह्लादिष्यति जिह्वापि मदीया तु तथैव च। प्रत्याशया शरीरन्तु मदीयं वैशयिष्यते।
पुमान् ईश्वरस्य प्रतिमूर्त्तिः प्रतितेजःस्वरूपश्च तस्मात् तेन शिरो नाच्छादनीयं किन्तु सीमन्तिनी पुंसः प्रतिबिम्बस्वरूपा।
अस्माकं प्रभो र्यीशोः ख्रीष्टस्य तात ईश्वरो धन्यो भवतु; यतः स ख्रीष्टेनास्मभ्यं सर्व्वम् आध्यात्मिकं स्वर्गीयवरं दत्तवान्।
क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः।
अस्माकं प्रभो र्यीशुख्रीष्टस्य तात ईश्वरो धन्यः, यतः स स्वकीयबहुकृपातो मृतगणमध्याद् यीशुख्रीष्टस्योत्थानेन जीवनप्रत्याशार्थम् अर्थतो