जनैर्वारं निगडैः शृङ्खलैश्च स बद्धोपि शृङ्खलान्याकृष्य मोचितवान् निगडानि च भंक्त्वा खण्डं खण्डं कृतवान् कोपि तं वशीकर्त्तुं न शशक।
याकूब 3:7 - सत्यवेदः। Sanskrit NT in Devanagari पशुपक्ष्युरोगजलचराणां सर्व्वेषां स्वभावो दमयितुं शक्यते मानुषिकस्वभावेन दमयाञ्चक्रे च। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশুপক্ষ্যুৰোগজলচৰাণাং সৰ্ৱ্ৱেষাং স্ৱভাৱো দমযিতুং শক্যতে মানুষিকস্ৱভাৱেন দমযাঞ্চক্ৰে চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশুপক্ষ্যুরোগজলচরাণাং সর্ৱ্ৱেষাং স্ৱভাৱো দমযিতুং শক্যতে মানুষিকস্ৱভাৱেন দমযাঞ্চক্রে চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑုပက္ၐျုရောဂဇလစရာဏာံ သရွွေၐာံ သွဘာဝေါ ဒမယိတုံ ၑကျတေ မာနုၐိကသွဘာဝေန ဒမယာဉ္စကြေ စ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazupakSyurOgajalacarANAM sarvvESAM svabhAvO damayituM zakyatE mAnuSikasvabhAvEna damayAnjcakrE ca| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશુપક્ષ્યુરોગજલચરાણાં સર્વ્વેષાં સ્વભાવો દમયિતું શક્યતે માનુષિકસ્વભાવેન દમયાઞ્ચક્રે ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazupakSyurogajalacarANAM sarvveSAM svabhAvo damayituM zakyate mAnuSikasvabhAvena damayAJcakre ca| |
जनैर्वारं निगडैः शृङ्खलैश्च स बद्धोपि शृङ्खलान्याकृष्य मोचितवान् निगडानि च भंक्त्वा खण्डं खण्डं कृतवान् कोपि तं वशीकर्त्तुं न शशक।
रसनापि भवेद् वह्निरधर्म्मरूपपिष्टपे। अस्मदङ्गेषु रसना तादृशं सन्तिष्ठति सा कृत्स्नं देहं कलङ्कयति सृष्टिरथस्य चक्रं प्रज्वलयति नरकानलेन ज्वलति च।
किन्तु मानवानां केनापि जिह्वा दमयितुं न शक्यते सा न निवार्य्यम् अनिष्टं हलाहलविषेण पूर्णा च।