Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




याकूब 3:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 पशुपक्ष्युरोगजलचराणां सर्व्वेषां स्वभावो दमयितुं शक्यते मानुषिकस्वभावेन दमयाञ्चक्रे च।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 পশুপক্ষ্যুৰোগজলচৰাণাং সৰ্ৱ্ৱেষাং স্ৱভাৱো দমযিতুং শক্যতে মানুষিকস্ৱভাৱেন দমযাঞ্চক্ৰে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 পশুপক্ষ্যুরোগজলচরাণাং সর্ৱ্ৱেষাং স্ৱভাৱো দমযিতুং শক্যতে মানুষিকস্ৱভাৱেন দমযাঞ্চক্রে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ပၑုပက္ၐျုရောဂဇလစရာဏာံ သရွွေၐာံ သွဘာဝေါ ဒမယိတုံ ၑကျတေ မာနုၐိကသွဘာဝေန ဒမယာဉ္စကြေ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 pazupakSyurOgajalacarANAM sarvvESAM svabhAvO damayituM zakyatE mAnuSikasvabhAvEna damayAnjcakrE ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 પશુપક્ષ્યુરોગજલચરાણાં સર્વ્વેષાં સ્વભાવો દમયિતું શક્યતે માનુષિકસ્વભાવેન દમયાઞ્ચક્રે ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 3:7
4 अन्तरसन्दर्भाः  

जनैर्वारं निगडैः शृङ्खलैश्च स बद्धोपि शृङ्खलान्याकृष्य मोचितवान् निगडानि च भंक्त्वा खण्डं खण्डं कृतवान् कोपि तं वशीकर्त्तुं न शशक।


तन्मध्ये नानप्रकारा ग्राम्यवन्यपशवः खेचरोरोगामिप्रभृतयो जन्तवश्चासन्।


रसनापि भवेद् वह्निरधर्म्मरूपपिष्टपे। अस्मदङ्गेषु रसना तादृशं सन्तिष्ठति सा कृत्स्नं देहं कलङ्कयति सृष्टिरथस्य चक्रं प्रज्वलयति नरकानलेन ज्वलति च।


किन्तु मानवानां केनापि जिह्वा दमयितुं न शक्यते सा न निवार्य्यम् अनिष्टं हलाहलविषेण पूर्णा च।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्