किन्तु तस्य पिता निजदासान् आदिदेश, सर्व्वोत्तमवस्त्राण्यानीय परिधापयतैनं हस्ते चाङ्गुरीयकम् अर्पयत पादयोश्चोपानहौ समर्पयत;
याकूब 2:2 - सत्यवेदः। Sanskrit NT in Devanagari यतो युष्माकं सभायां स्वर्णाङ्गुरीयकयुक्ते भ्राजिष्णुपरिच्छदे पुरुषे प्रविष्टे मलिनवस्त्रे कस्मिंश्चिद् दरिद्रेऽपि प्रविष्टे अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতো যুষ্মাকং সভাযাং স্ৱৰ্ণাঙ্গুৰীযকযুক্তে ভ্ৰাজিষ্ণুপৰিচ্ছদে পুৰুষে প্ৰৱিষ্টে মলিনৱস্ত্ৰে কস্মিংশ্চিদ্ দৰিদ্ৰেঽপি প্ৰৱিষ্টে সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতো যুষ্মাকং সভাযাং স্ৱর্ণাঙ্গুরীযকযুক্তে ভ্রাজিষ্ণুপরিচ্ছদে পুরুষে প্রৱিষ্টে মলিনৱস্ত্রে কস্মিংশ্চিদ্ দরিদ্রেঽপি প্রৱিষ্টে သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော ယုၐ္မာကံ သဘာယာံ သွရ္ဏာင်္ဂုရီယကယုက္တေ ဘြာဇိၐ္ဏုပရိစ္ဆဒေ ပုရုၐေ ပြဝိၐ္ဋေ မလိနဝသ္တြေ ကသ္မိံၑ္စိဒ် ဒရိဒြေ'ပိ ပြဝိၐ္ဋေ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO yuSmAkaM sabhAyAM svarNAggurIyakayuktE bhrAjiSNuparicchadE puruSE praviSTE malinavastrE kasmiMzcid daridrE'pi praviSTE સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતો યુષ્માકં સભાયાં સ્વર્ણાઙ્ગુરીયકયુક્તે ભ્રાજિષ્ણુપરિચ્છદે પુરુષે પ્રવિષ્ટે મલિનવસ્ત્રે કસ્મિંશ્ચિદ્ દરિદ્રેઽપિ પ્રવિષ્ટે satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yato yuSmAkaM sabhAyAM svarNAGgurIyakayukte bhrAjiSNuparicchade puruSe praviSTe malinavastre kasmiMzcid daridre'pi praviSTe |
किन्तु तस्य पिता निजदासान् आदिदेश, सर्व्वोत्तमवस्त्राण्यानीय परिधापयतैनं हस्ते चाङ्गुरीयकम् अर्पयत पादयोश्चोपानहौ समर्पयत;
हेरोद् तस्य सेनागणश्च तमवज्ञाय उपहासत्वेन राजवस्त्रं परिधाप्य पुनः पीलातं प्रति तं प्राहिणोत्।
यूयं यदि तं भ्राजिष्णुपरिच्छदवसानं जनं निरीक्ष्य वदेत भवान् अत्रोत्तमस्थान उपविशत्विति किञ्च तं दरिद्रं यदि वदेत त्वम् अमुस्मिन् स्थाने तिष्ठ यद्वात्र मम पादपीठ उपविशेति,