आत्मा तु परमेशस्य मदीयोपरि विद्यते। दरिद्रेषु सुसंवादं वक्तुं मां सोभिषिक्तवान्। भग्नान्तः करणाल्लोकान् सुस्वस्थान् कर्त्तुमेव च। बन्दीकृतेषु लोकेषु मुक्ते र्घोषयितुं वचः। नेत्राणि दातुमन्धेभ्यस्त्रातुं बद्धजनानपि।
याकूब 2:12 - सत्यवेदः। Sanskrit NT in Devanagari मुक्ते र्व्यवस्थातो येषां विचारेण भवितव्यं तादृशा लोका इव यूयं कथां कथयत कर्म्म कुरुत च। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মুক্তে ৰ্ৱ্যৱস্থাতো যেষাং ৱিচাৰেণ ভৱিতৱ্যং তাদৃশা লোকা ইৱ যূযং কথাং কথযত কৰ্ম্ম কুৰুত চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মুক্তে র্ৱ্যৱস্থাতো যেষাং ৱিচারেণ ভৱিতৱ্যং তাদৃশা লোকা ইৱ যূযং কথাং কথযত কর্ম্ম কুরুত চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မုက္တေ ရွျဝသ္ထာတော ယေၐာံ ဝိစာရေဏ ဘဝိတဝျံ တာဒၖၑာ လောကာ ဣဝ ယူယံ ကထာံ ကထယတ ကရ္မ္မ ကုရုတ စ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script muktE rvyavasthAtO yESAM vicArENa bhavitavyaM tAdRzA lOkA iva yUyaM kathAM kathayata karmma kuruta ca| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મુક્તે ર્વ્યવસ્થાતો યેષાં વિચારેણ ભવિતવ્યં તાદૃશા લોકા ઇવ યૂયં કથાં કથયત કર્મ્મ કુરુત ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mukte rvyavasthAto yeSAM vicAreNa bhavitavyaM tAdRzA lokA iva yUyaM kathAM kathayata karmma kuruta ca| |
आत्मा तु परमेशस्य मदीयोपरि विद्यते। दरिद्रेषु सुसंवादं वक्तुं मां सोभिषिक्तवान्। भग्नान्तः करणाल्लोकान् सुस्वस्थान् कर्त्तुमेव च। बन्दीकृतेषु लोकेषु मुक्ते र्घोषयितुं वचः। नेत्राणि दातुमन्धेभ्यस्त्रातुं बद्धजनानपि।
मम वाक्ये यदि यूयम् आस्थां कुरुथ तर्हि मम शिष्या भूत्वा सत्यत्वं ज्ञास्यथ ततः सत्यतया युष्माकं मोक्षो भविष्यति।
हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।
वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च।
किन्तु यः कश्चित् नत्वा मुक्तेः सिद्धां व्यवस्थाम् आलोक्य तिष्ठति स विस्मृतियुक्तः श्रोता न भूत्वा कर्म्मकर्त्तैव सन् स्वकार्य्ये धन्यो भविष्यति।
किञ्च त्वं स्वसमीपवासिनि स्वात्मवत् प्रीयस्व, एतच्छास्त्रीयवचनानुसारतो यदि यूयं राजकीयव्यवस्थां पालयथ तर्हि भद्रं कुरुथ।