Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




याकूब 2:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 muktE rvyavasthAtO yESAM vicArENa bhavitavyaM tAdRzA lOkA iva yUyaM kathAM kathayata karmma kuruta ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 मुक्ते र्व्यवस्थातो येषां विचारेण भवितव्यं तादृशा लोका इव यूयं कथां कथयत कर्म्म कुरुत च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 মুক্তে ৰ্ৱ্যৱস্থাতো যেষাং ৱিচাৰেণ ভৱিতৱ্যং তাদৃশা লোকা ইৱ যূযং কথাং কথযত কৰ্ম্ম কুৰুত চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 মুক্তে র্ৱ্যৱস্থাতো যেষাং ৱিচারেণ ভৱিতৱ্যং তাদৃশা লোকা ইৱ যূযং কথাং কথযত কর্ম্ম কুরুত চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 မုက္တေ ရွျဝသ္ထာတော ယေၐာံ ဝိစာရေဏ ဘဝိတဝျံ တာဒၖၑာ လောကာ ဣဝ ယူယံ ကထာံ ကထယတ ကရ္မ္မ ကုရုတ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 મુક્તે ર્વ્યવસ્થાતો યેષાં વિચારેણ ભવિતવ્યં તાદૃશા લોકા ઇવ યૂયં કથાં કથયત કર્મ્મ કુરુત ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

12 mukte rvyavasthAto yeSAM vicAreNa bhavitavyaM tAdRzA lokA iva yUyaM kathAM kathayata karmma kuruta ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:12
8 अन्तरसन्दर्भाः  

AtmA tu paramEzasya madIyOpari vidyatE| daridrESu susaMvAdaM vaktuM mAM sObhiSiktavAn| bhagnAntaH karaNAllOkAn susvasthAn karttumEva ca| bandIkRtESu lOkESu muktE rghOSayituM vacaH| nEtrANi dAtumandhEbhyastrAtuM baddhajanAnapi|


mama vAkyE yadi yUyam AsthAM kurutha tarhi mama ziSyA bhUtvA satyatvaM jnjAsyatha tataH satyatayA yuSmAkaM mOkSO bhaviSyati|


yuSmAkam EkaikO janaH parasya bhAraM vahatvanEna prakArENa khrISTasya vidhiM pAlayata|


hE bhrAtaraH, zESE vadAmi yadyat satyam AdaraNIyaM nyAyyaM sAdhu priyaM sukhyAtam anyENa yEna kEnacit prakArENa vA guNayuktaM prazaMsanIyaM vA bhavati tatraiva manAMsi nidhadhvaM|


vAcA karmmaNA vA yad yat kuruta tat sarvvaM prabhO ryIzO rnAmnA kuruta tEna pitaram IzvaraM dhanyaM vadata ca|


kintu yaH kazcit natvA muktEH siddhAM vyavasthAm AlOkya tiSThati sa vismRtiyuktaH zrOtA na bhUtvA karmmakarttaiva san svakAryyE dhanyO bhaviSyati|


kinjca tvaM svasamIpavAsini svAtmavat prIyasva, EtacchAstrIyavacanAnusAratO yadi yUyaM rAjakIyavyavasthAM pAlayatha tarhi bhadraM kurutha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्