तस्मात् मरियम् नामधेया तस्या भगिनी यीशोः पदसमीप उवविश्य तस्योपदेशकथां श्रोतुमारेभे।
प्रेरिता 22:3 - सत्यवेदः। Sanskrit NT in Devanagari पश्चात् सोऽकथयद् अहं यिहूदीय इति निश्चयः किलिकियादेशस्य तार्षनगरं मम जन्मभूमिः,एतन्नगरीयस्य गमिलीयेलनाम्नोऽध्यापकस्य शिष्यो भूत्वा पूर्व्वपुरुषाणां विधिव्यवस्थानुसारेण सम्पूर्णरूपेण शिक्षितोऽभवम् इदानीन्तना यूयं यादृशा भवथ तादृशोऽहमपीश्वरसेवायाम् उद्योगी जातः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ সোঽকথযদ্ অহং যিহূদীয ইতি নিশ্চযঃ কিলিকিযাদেশস্য তাৰ্ষনগৰং মম জন্মভূমিঃ,এতন্নগৰীযস্য গমিলীযেলনাম্নোঽধ্যাপকস্য শিষ্যো ভূৎৱা পূৰ্ৱ্ৱপুৰুষাণাং ৱিধিৱ্যৱস্থানুসাৰেণ সম্পূৰ্ণৰূপেণ শিক্ষিতোঽভৱম্ ইদানীন্তনা যূযং যাদৃশা ভৱথ তাদৃশোঽহমপীশ্ৱৰসেৱাযাম্ উদ্যোগী জাতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ সোঽকথযদ্ অহং যিহূদীয ইতি নিশ্চযঃ কিলিকিযাদেশস্য তার্ষনগরং মম জন্মভূমিঃ,এতন্নগরীযস্য গমিলীযেলনাম্নোঽধ্যাপকস্য শিষ্যো ভূৎৱা পূর্ৱ্ৱপুরুষাণাং ৱিধিৱ্যৱস্থানুসারেণ সম্পূর্ণরূপেণ শিক্ষিতোঽভৱম্ ইদানীন্তনা যূযং যাদৃশা ভৱথ তাদৃশোঽহমপীশ্ৱরসেৱাযাম্ উদ্যোগী জাতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် သော'ကထယဒ် အဟံ ယိဟူဒီယ ဣတိ နိၑ္စယး ကိလိကိယာဒေၑသျ တာရ္ၐနဂရံ မမ ဇန္မဘူမိး,ဧတန္နဂရီယသျ ဂမိလီယေလနာမ္နော'ဓျာပကသျ ၑိၐျော ဘူတွာ ပူရွွပုရုၐာဏာံ ဝိဓိဝျဝသ္ထာနုသာရေဏ သမ္ပူရ္ဏရူပေဏ ၑိက္ၐိတော'ဘဝမ် ဣဒါနီန္တနာ ယူယံ ယာဒၖၑာ ဘဝထ တာဒၖၑော'ဟမပီၑွရသေဝါယာမ် ဥဒျောဂီ ဇာတး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt sO'kathayad ahaM yihUdIya iti nizcayaH kilikiyAdEzasya tArSanagaraM mama janmabhUmiH,EtannagarIyasya gamilIyElanAmnO'dhyApakasya ziSyO bhUtvA pUrvvapuruSANAM vidhivyavasthAnusArENa sampUrNarUpENa zikSitO'bhavam idAnIntanA yUyaM yAdRzA bhavatha tAdRzO'hamapIzvarasEvAyAm udyOgI jAtaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ સોઽકથયદ્ અહં યિહૂદીય ઇતિ નિશ્ચયઃ કિલિકિયાદેશસ્ય તાર્ષનગરં મમ જન્મભૂમિઃ,એતન્નગરીયસ્ય ગમિલીયેલનામ્નોઽધ્યાપકસ્ય શિષ્યો ભૂત્વા પૂર્વ્વપુરુષાણાં વિધિવ્યવસ્થાનુસારેણ સમ્પૂર્ણરૂપેણ શિક્ષિતોઽભવમ્ ઇદાનીન્તના યૂયં યાદૃશા ભવથ તાદૃશોઽહમપીશ્વરસેવાયામ્ ઉદ્યોગી જાતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt so'kathayad ahaM yihUdIya iti nizcayaH kilikiyAdezasya tArSanagaraM mama janmabhUmiH,etannagarIyasya gamilIyelanAmno'dhyApakasya ziSyo bhUtvA pUrvvapuruSANAM vidhivyavasthAnusAreNa sampUrNarUpeNa zikSito'bhavam idAnIntanA yUyaM yAdRzA bhavatha tAdRzo'hamapIzvarasevAyAm udyogI jAtaH| |
तस्मात् मरियम् नामधेया तस्या भगिनी यीशोः पदसमीप उवविश्य तस्योपदेशकथां श्रोतुमारेभे।
अथ दिनत्रयात् परं पण्डितानां मध्ये तेषां कथाः शृण्वन् तत्त्वं पृच्छंश्च मन्दिरे समुपविष्टः स ताभ्यां दृष्टः।
ततः किं वृत्तम् एतद्दर्शनार्थं लोका निर्गत्य यीशोः समीपं ययुः, तं मानुषं त्यक्तभूतं परिहितवस्त्रं स्वस्थमानुषवद् यीशोश्चरणसन्निधौ सूपविशन्तं विलोक्य बिभ्युः।
शेषे शौलं मृगयितुं बर्णब्बास्तार्षनगरं प्रस्थितवान्। तत्र तस्योद्देशं प्राप्य तम् आन्तियखियानगरम् आनयत्;
तस्मिन् पत्रे लिखितमिंद, आन्तियखिया-सुरिया-किलिकियादेशस्थभिन्नदेशीयभ्रातृगणाय प्रेरितगणस्य लोकप्राचीनगणस्य भ्रातृगणस्य च नमस्कारः।
इति श्रुत्वा ते प्रभुं धन्यं प्रोच्य वाक्यमिदम् अभाषन्त, हे भ्रात र्यिहूदीयानां मध्ये बहुसहस्राणि लोका विश्वासिन आसते किन्तु ते सर्व्वे व्यवस्थामताचारिण एतत् प्रत्यक्षं पश्यसि।
तदा पौलोऽकथयत् अहं किलिकियादेशस्य तार्षनगरीयो यिहूदीयो, नाहं सामान्यनगरीयो मानवः; अतएव विनयेऽहं लाकानां समक्षं कथां कथयितुं मामनुजानीष्व।
तदाधिपतिस्तत्पत्रं पठित्वा पृष्ठवान् एष किम्प्रदेशीयो जनः? स किलिकियाप्रदेशीय एको जन इति ज्ञात्वा कथितवान्,
अनन्तरं पौलस्तेषाम् अर्द्धं सिदूकिलोका अर्द्धं फिरूशिलोका इति दृष्ट्वा प्रोच्चैः सभास्थलोकान् अवदत् हे भ्रातृगण अहं फिरूशिमतावलम्बी फिरूशिनः सत्नानश्च, मृतलोकानाम् उत्थाने प्रत्याशाकरणाद् अहमपवादितोस्मि।
अस्माकं सर्व्वेभ्यः शुद्धतमं यत् फिरूशीयमतं तदवलम्बी भूत्वाहं कालं यापितवान् ये जना आ बाल्यकालान् मां जानान्ति ते एतादृशं साक्ष्यं यदि ददाति तर्हि दातुं शक्नुवन्ति।
नासरतीययीशो र्नाम्नो विरुद्धं नानाप्रकारप्रतिकूलाचरणम् उचितम् इत्यहं मनसि यथार्थं विज्ञाय
एतस्मिन्नेव समये तत्सभास्थानां सर्व्वलोकानां मध्ये सुख्यातो गमिलीयेल्नामक एको जनो व्यवस्थापकः फिरूशिलोक उत्थाय प्रेरितान् क्षणार्थं स्थानान्तरं गन्तुम् आदिश्य कथितवान्,
तेन लिबर्त्तिनीयनाम्ना विख्यातसङ्घस्य कतिपयजनाः कुरीणीयसिकन्दरीय-किलिकीयाशीयादेशीयाः कियन्तो जनाश्चोत्थाय स्तिफानेन सार्द्धं व्यवदन्त।
तत्कालपर्य्यनतं शौलः प्रभोः शिष्याणां प्रातिकूल्येन ताडनाबधयोः कथां निःसारयन् महायाजकस्य सन्निधिं गत्वा
तदा प्रभुस्तमाज्ञापयत् त्वमुत्थाय सरलनामानं मार्गं गत्वा यिहूदानिवेशने तार्षनगरीयं शौलनामानं जनं गवेषयन् पृच्छ;
ईश्वरेण स्वीकीयलोका अपसारिता अहं किम् ईदृशं वाक्यं ब्रवीमि? तन्न भवतु यतोऽहमपि बिन्यामीनगोत्रीय इब्राहीमवंशीय इस्रायेलीयलोकोऽस्मि।
ते किम् इब्रिलोकाः? अहमपीब्री। ते किम् इस्रायेलीयाः? अहमपीस्रायेलीयः। ते किम् इब्राहीमो वंशाः? अहमपीब्राहीमो वंशः।
अपरञ्च पूर्व्वपुरुषपरम्परागतेषु वाक्येष्वन्यापेक्षातीवासक्तः सन् अहं यिहूदिधर्म्मते मम समवयस्कान् बहून् स्वजातीयान् अत्यशयि।