अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामीति सत्यं, किन्तु मम पश्चाद् य आगच्छति, स मत्तोपि महान्, अहं तदीयोपानहौ वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति।
प्रेरिता 2:3 - सत्यवेदः। Sanskrit NT in Devanagari ततः परं वह्निशिखास्वरूपा जिह्वाः प्रत्यक्षीभूय विभक्ताः सत्यः प्रतिजनोर्द्ध्वे स्थगिता अभूवन्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং ৱহ্নিশিখাস্ৱৰূপা জিহ্ৱাঃ প্ৰত্যক্ষীভূয ৱিভক্তাঃ সত্যঃ প্ৰতিজনোৰ্দ্ধ্ৱে স্থগিতা অভূৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং ৱহ্নিশিখাস্ৱরূপা জিহ্ৱাঃ প্রত্যক্ষীভূয ৱিভক্তাঃ সত্যঃ প্রতিজনোর্দ্ধ্ৱে স্থগিতা অভূৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ဝဟ္နိၑိခါသွရူပါ ဇိဟွား ပြတျက္ၐီဘူယ ဝိဘက္တား သတျး ပြတိဇနောရ္ဒ္ဓွေ သ္ထဂိတာ အဘူဝန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM vahnizikhAsvarUpA jihvAH pratyakSIbhUya vibhaktAH satyaH pratijanOrddhvE sthagitA abhUvan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં વહ્નિશિખાસ્વરૂપા જિહ્વાઃ પ્રત્યક્ષીભૂય વિભક્તાઃ સત્યઃ પ્રતિજનોર્દ્ધ્વે સ્થગિતા અભૂવન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM vahnizikhAsvarUpA jihvAH pratyakSIbhUya vibhaktAH satyaH pratijanorddhve sthagitA abhUvan| |
अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामीति सत्यं, किन्तु मम पश्चाद् य आगच्छति, स मत्तोपि महान्, अहं तदीयोपानहौ वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति।
तदानीं यीशुः प्रत्यवोचत्; ईदानीम् अनुमन्यस्व, यत इत्थं सर्व्वधर्म्मसाधनम् अस्माकं कर्त्तव्यं, ततः सोऽन्वमन्यत।
ततस्तौ मिथोभिधातुम् आरब्धवन्तौ गमनकाले यदा कथामकथयत् शास्त्रार्थञ्चबोधयत् तदावयो र्बुद्धिः किं न प्राज्वलत्?
तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्
एतस्मिन्नेव समयेऽकस्माद् आकाशात् प्रचण्डात्युग्रवायोः शब्दवद् एकः शब्द आगत्य यस्मिन् गृहे त उपाविशन् तद् गृहं समस्तं व्याप्नोत्।
तस्मात् सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त आत्मा यथा वाचितवान् तदनुसारेणान्यदेशीयानां भाषा उक्तवन्तः।
अन्यस्मै दुःसाध्यसाधनशक्तिरन्यस्मै चेश्वरीयादेशः, अन्यस्मै चातिमानुषिकस्यादेशस्य विचारसामर्थ्यम्, अन्यस्मै परभाषाभाषणशक्तिरन्यस्मै च भाषार्थभाषणसामर्यं दीयते।
रसनापि भवेद् वह्निरधर्म्मरूपपिष्टपे। अस्मदङ्गेषु रसना तादृशं सन्तिष्ठति सा कृत्स्नं देहं कलङ्कयति सृष्टिरथस्य चक्रं प्रज्वलयति नरकानलेन ज्वलति च।
पश्चात् मम द्वाभ्यां साक्षिभ्यां मया सामर्थ्यं दायिष्यते तावुष्ट्रलोमजवस्त्रपरिहितौ षष्ठ्यधिकद्विशताधिकसहस्रदिनानि यावद् भविष्यद्वाक्यानि वदिष्यतः।
अनन्तरम् आकाशमध्येनोड्डीयमानो ऽपर एको दूतो मया दृष्टः सो ऽनन्तकालीयं सुसंवादं धारयति स च सुसंवादः सर्व्वजातीयान् सर्व्ववंशीयान् सर्व्वभाषावादिनः सर्व्वदेशीयांश्च पृथिवीनिवासिनः प्रति तेन घोषितव्यः।